________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [१४१]
Hk
श्रीस्थाना
वृत्तिः
॥३८१॥
प्रत सूत्रांक [५४१] दीप अनुक्रम [५९२]
स्मृतसन्धानपूर्वाधीतपरावर्तनरूपान् चारित्रभेदांश्च-क्षपणवैयावृत्त्यरूपान् 'रोचयामि' रुचिविषयीकरोमि चिकीर्षामि, ते चामुत्र परगणे सम्पद्यन्ते नेह स्वगणे, बहुश्रुतादिसामग्यभावाद्, अतस्तदर्थ स्वगणादपक्रमामि भदन्त ! इत्येवं गुरु
उद्देशः३ पृच्छाद्वारेणैक गणापक्रमणमुक्तं १, अथ 'सर्वधर्मान् रोचयामी'त्युक्ते कथं पृच्छार्थोऽवगम्यते इति ?, उच्यते, 'इच्छामि णं भंते! एकल्लविहारपडिम'मित्यादिपृच्छावचनसाधादिति, रुचेस्तु करणेच्छार्थता 'पत्तियामि रोएमी'त्यत्र व्याख्या
| मणकारतेवति, क्वचित्तु 'सब्बधम्म जाणामि, एवंपि एगे अवक्कमे' इत्येवं पाठः, तत्र ज्ञानी अहमिति किं गणेनेति मदादपक्रा-12
जानि मति १, तथा 'एगइय'त्ति एककान् काश्चन श्रुतधर्माश्चारित्रधर्मान् वा रोचयामि-चिकीर्षामि एककांश्च श्रुतधी
सू०५४१ चारित्रधर्मान वा नो रोचयामि-न चिकीर्षामीत्यतश्चिकीर्षितधर्माणां स्वगणे करणसामध्यभावादपकमामि भदन्त इति है द्वितीयं २, तथा सर्वधर्मान्-उक्तलक्षणान् विचिकित्सामि-संशयविषयीकरोमीत्यतः संशयापनोदार्थ स्वगणादपक्रमा-12 मीति तृतीयं ३, एवमेककान् विचिकित्सामि एककान् नो विचिकित्सामीति चतुर्थं ४, तथा 'जुरणामित्ति जुहोमिअन्येभ्यो ददामि, न च स्वगणे पात्रमस्त्यतोऽपक्रमामीति पञ्चमं ५, एवं षष्ठमपि ६, तथा इच्छामि णं भदन्त!-धर्माचार्य एकाकिनो गच्छनिर्गतत्वाजिनकल्पिकादितया यो विहारो-विचरणं तस्य या प्रतिमाप्रतिपत्तिा-प्रतिज्ञा सा एकाकि-1 विहारप्रतिमा तामुपसम्पद्य-अङ्गीकृत्य विह मिति सप्तममिति । अथवा सर्वधर्मान् रोचयामि-श्रद्दधे अहमिति || तेषां स्थिरीकरणार्थमपक्रमामि, तथा एककान रोचयामि श्रद्दधे एककांश्च नो रोचयामीत्यश्रद्धितानां श्रद्धानार्थमपकामामीत्यनेन पदद्वयेन सर्वविषयाय देशविषयाय च सम्यग्दर्शनाय गणापक्रमणमुकं १। एवं सर्वदेशविषयसंशयवि-12
AmEautator
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशक: वर्तते
~ 195~