________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [७], उद्देशक [-], मूलं [५४१]
अथ सप्तमस्थानकम्
प्रत
सूत्रांक [५४१]
दीप अनुक्रम [५९२]
RSSCSCAL
व्याख्यातं पष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिंसम्बन्धः-इहानन्तराध्ययने पटूसङ्ग्योपेताः पदार्थाः प्रकारूपिताः, इह तु त एव सप्तसङ्ख्योपेताः प्ररूप्यन्त इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रम्
सत्तविहे गणावकमणे पं० सं०-सव्वधम्मा रोतेनि १ एगतिता रोएमि एगइया णो रोएमि २ सव्वधम्मा वितिगिपछामि ३ एगतिया वितिगिच्छामि एगतिया नो वितिगिच्छामि ४ सम्वधम्मा जुहुणामि ५ एगतिया जुहुणामि पग
तिया णो जुहुणामि ६ इच्छागि णं भंते ! एगहविहारपडिमं उनसंपत्तिा णं बिहरित्तते ७ (सू० ५४१) 'सत्तविह'त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-अनन्तरसूत्रे पुद्गला पर्यायत उक्ताः, इह तु पुद्गलविशेषा-1 णामेव क्षयोपशमतो योऽनुष्ठानविशेषो जीवस्य भवति तस्य सप्तविधत्वमुच्यते इत्येवंसम्बन्धस्यास्य व्याख्या, संहिता-3 दिस्तु तत्क्रमः प्रतीत एच, नवरं सप्तविधं-सप्तप्रकार प्रयोजनभेदेन भेदात् गणाद्-गच्छादपक्रमणं-निर्ममो गणापक्रमणं प्रज्ञप्तं तीर्थकरादिभिः, तद्यथा-सर्वान् 'धान्' निर्जराहेतून् श्रुतभेदान्-सूत्रार्थोभयविषयान् अपूर्वग्रहणवि
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अथ सप्तमं स्थानं आरभ्यते
~194~