SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [५४०] श्रीस्थाना- सूत्रवृत्तिः ॥३८०॥ प्रत सूत्रांक [५४० दीप अनुक्रम [५९१] SANSACAR स्यान्तो-विभागः स्वमान्तस्तत्र भवं स्वप्नान्तिकं, स्वप्नविशेषे हि प्रतिक्रमणं कुर्वन्ति साधवः, यदाह-गमणागमण स्थाना. विहारे सुत्ते वा सुमिणदसणे राओ । नावानइसतारे इरियावहियापडिक्कमणं ॥१॥ [गमनागमनयोविहारे स्वप्ने वा उद्देशः ३ स्वप्नदर्शने रात्रौ । नौनदीसंतारे ईयापथिकीप्रतिक्रमणं ॥१॥] यतः–'आउलमाउलाए सोवणवत्तियाए' इत्यादि प्रतिक्रमकी प्रतिक्रमणसूत्रं, तथा स्वाकृतप्राणातिपातादिष्वन्वर्थगत्या प्रतीपक्रमणरूपया कायोत्सर्गलक्षणप्रतिक्रमणमेवमुक्तम्--18 णानि न"पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अणूणं उसासाणं हवेजाहि ॥१॥” इति, [प्राणिवधे मृ- क्षत्रतारपावादेऽदत्ते मैथुने परिग्रहे चैव उच्टासानामेकं शतमनूनं भवेत् ॥१॥] अनन्तरं प्रतिक्रमणमुक्तं, तच्चावश्यकमप्यु- काः षट्च्यते, आवश्यकं च नक्षत्रोदयाद्यवसरे कुर्वन्तीति नक्षत्रसूत्रं शेपसूत्राणि चा अध्ययनपरिसमाप्तेः पूर्वाध्ययनवदवसेया स्थान निनीति । इति श्रीमदभयदेवाचार्यविरचिते स्थानाख्यतृतीयाकविवरणे पदस्थानकाख्यं षष्ठमध्ययनं समाप्तम् ॥ वर्तितादि ग्रंथानं ७६५। सू०५३८ ५४० इति श्रीमति स्थानाङ्गे चन्द्राकुलनभस्तलमृगाङ्कश्रीमदभयदे वाचार्यविहितविवरणयुतं षष्ठं स्थानकं समाप्तम् ।। SAMACSSCICE ॥३८ ॥ Mamtaurasi मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र षष्ठं स्थानं परिसमाप्तं अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित उद्देशकः वर्तते ~193~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy