________________
आगम
(०३)
प्रत
सूत्रांक
[५४०]
दीप
अनुक्रम
[५९१]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [५४०]
स्थान [६],
उद्देशक [-],
'छवि पडिकमणे' इत्यादि, प्रतिक्रमणं - द्वितीयप्रायश्चित्तभेदलक्षणं मिथ्यादुष्कृतकरणमिति भावः तत्रोच्चारोरसर्गे विधाय यदीर्यापथिकीप्रतिक्रमणं तदुच्चारप्रतिक्रमणं, एवं प्रश्रवणविषयमपीति, उक्तं च-“उच्चारं पासवर्ण भूमीप वोसिरिंतु जवउत्तो । ओसरिकणं तत्तो इरियावहियं पडिक्कमइ ||१|| बोसिरइ मत्तगे जइ तो न पडिक्कमइ य मत्तगं जो उ। साहू परिद्ववेई नियमेण पडिक्कमइ सो उ ॥ २ ॥” इति [ उपयुक्तो भूमौ उच्चारं प्रश्रवणं व्युत्सृज्यापसृत्येर्यापथिकां प्रतिक्रामयेत्ततः ॥ १ ॥ मात्रके यदि व्युत्सृजति तदा न प्रतिक्राम्यति यस्तु साधुर्मात्रकं परिष्ठापयति स तु नियमात् प्रतिक्राम्यति ॥ २ ॥ ] 'इत्तरियं ति इत्वरं स्वल्पकालिकं दैवसिकरात्रिकादि, 'आवकहियन्ति यावत्कथिकं याव जीविकं महाश्रतभक्तपरिज्ञादिरूपं, प्रतिक्रमणत्वं चास्य विनिवृत्तिलक्षणान्वर्थयोगादिति, 'जंकिंचिमिच्छत्ति खेलसिंधानाविधिनिसर्गाभोगानाभोगसहसाकाराद्य संयमस्वरूपं यत्किञ्चिन्मिथ्या असम्यक् तद्विषयं मिथ्येदमित्येवंप्रतिपतिपूर्वकं मिथ्यादुष्कृतकरणं यत्किञ्चिन्मिथ्याप्रतिक्रमणमिति, उकं च " संजमजोगे अम्भुट्टियस्स जं किंचि वितहमायरियं । मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं ॥ १ ॥” इति [ संयमयोगेष्वभ्युत्थितेनापि यत् किंचिद्वितथमाचरितं एतन्मिथ्येति ज्ञात्वा मिथ्येति कर्त्तव्यं ॥ १ ॥ ] तथा - 'खेलं सिंघाणं वा अप्पडिलेहापमजिउं तहय वोसरिय पडिकमई तंपिय मिच्छुकडं देइ ॥ २ ॥ इत्यादि, [ श्लेष्माणं संघानं चाप्रतिलिख्याप्रमृज्य तथा च व्युत्सृज्य प्रतिक्राम्यति तस्यापि मिथ्यादुष्कृतं ददाति ॥ २ ॥ ] तथा 'सोमणंतिए'ति 'स्वापनान्तिकं' स्वपनस्थ - सुतिक्रियाया स्था० ६४ ४ अन्ते - अवसाने भवं स्वापनान्तिकं, सुप्ठोत्थिता हि ईय प्रतिक्रामति साधव इति, अथवा स्वनो निद्रायशविकल्पस्त
Educaton
FiFortal & Private
ΣΥΜΒΑΤΙΚΑ Ar
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~192~