________________
आगम
(०३)
प्रत
सूत्रांक
[५३७]
दीप
अनुक्रम [५८८]
श्रीस्थानाङ्गसूत्रवृत्तिः
२३७९ ॥
Education to
[भाग - 6] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः)
स्थान [६],
उद्देशक [-1.
मूलं [ ५३७]
-
१ तइए ॥ ३ ॥ चउगइ ४ चउकसाया ४ लिंगतियं ३ लेस छक ६ अन्नाणं १ मिच्छत्त १ मसिद्धतं १ असंजमे १ तह चउत्थे उ ४ ॥ ४ ॥ पंचमगम्मि य भावे जीव १ अभव्यन्त २ भव्यता ३ चैत्र । पंचण्हवि भावाणं भैया एमेव तेवन्ना ॥ १ ॥” इति [ औपशमिकः क्षायिकोऽपि च क्षायोपशमिक औदयिकः पारिणामिकः द्विनवाष्टादशैकविंशतित्रिभे देन ॥ १ ॥ सम्यक्त्वचारित्रे प्रथमे दर्शनज्ञानदानला भोपभोगभोगवीर्यसम्यक्त्वचारित्राणि द्वितीये ॥ २ ॥ ज्ञानच तुष्कमज्ञानत्रिकं दर्शनत्रिकं पंच दानाद्या उब्धयः सम्यक्त्वं चारित्रं च संयमासंयमस्तथा ॥ ३ ॥ गतिचतुष्कं कषायचतुष्कं लिंगत्रिकं लेश्यापटुं अज्ञानं मिथ्यात्वमसिद्धत्वं असंयमश्चतुर्थे ॥ ४ ॥ पंचमे भावे जीवत्वं अभव्यत्वं भव्यत्वं पञ्चानामपि भावानां भेदा एवमेव त्रिपञ्चाशत् ॥ ५ ॥ ] अनन्तरं भावा उक्तास्तेषु चाप्रशस्तेषु यद्वृत्तं यच्च प्रशस्तेषु न वृत्तं विपरीतश्रद्धानप्ररूपणे वा ये कृते तत्र प्रतिक्रमितव्यं भवतीति प्रतिक्रमणमाह
छव्विद्दे पडिकमणे पं० [सं० उचारपडिकमणे पासवणपडिकमणे इत्तरिते आवकहिते जंकिंचिमिच्छा सोमणंविते ( सू० ५३८ ) कत्तिताणक्खते छत्तारे पण्णत्ते, असिलेसाणक्खसे छत्तारे पं० (सू० ५३९) जीवाणं छाणनिव्वत्तिते पोमाले पावकम्मत्ताते चिर्णिसु वा ३, वं० पुढ विकाश्यनिवतिते जाव तसकायणिवत्तिते, 'एवं चिण उदचिण बंधउदीरय वह निजरा चैव ४ । छप्पतेसिया णं खंधा अनंता पण्णत्ता, छप्पतेसोगाढा पोग्गला अणंता पण्णत्ता, छसमयद्वितीता मोग्गला अनंता, छगुणकालगा पोग्गला जाव छगुणलुक्खा पोग्गला अणंता पण्णत्ता ( सू० ५४०) छट्टाणं छमवर्ण समत्तं ॥
Far Far & Pria Use Only
६ स्थाना० उद्देशः २ प्रतिक्रमणानि न क्षत्रतार
~ 191 ~
काः पटू स्थाननिवर्त्तितादि
सू० ५३८५४०
॥ ३७९ ॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ६ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते