SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [५३७] प्रत सूत्रांक [५३७] दीप अनुक्रम [५८८] 594 सान्निपातिक एकैको गतिचतुष्केऽपि, तधधा-औदयिको नारकत्वं क्षायोपशमिक इन्द्रियाणि पारिणामिको जीवत्वमिति, इत्थं तिर्यग्नरामरेष्वपि योजनीयमिति चत्वारो भेदाः, तथा क्षययोगेनापि चत्वार एवं तावेव गतिषु, अमिलापस्तुका औदयिको नारकत्वं क्षायोपशमिक इन्द्रियाणि क्षायिकः सम्यक्त्वं पारिणामिको जीवत्वमिति, एवं तिर्यगादिष्वपि वाच्य, सन्ति चैतेष्वपि क्षायिकसम्यग्दृष्टयोऽधिकृतभङ्गान्यथानुपपत्तेरिति भावनीयमिति, 'तयभावे'त्ति क्षायिकाभावे चशब्दाच्छेषत्रयभावे चौपशमिकेनापि चत्वार एष, उपशममात्रस्य गतिचतुष्टयेऽपि भावादिति, अभिलापस्तथैव, नवरं सम्यक्त्वस्थाने उपशान्तकपायत्वमिति वक्तव्यमेते चाष्टौ भनार, प्राकनाश्चत्वार इति द्वादश, उपशमश्रेण्यामेको भङ्गः तस्या मनुष्येवेष भावात् , अभिलापः पूर्ववत्, नवरं मनुष्यविषय एव, केचलिनश्चैक एव औदयिको मानुषत्वं क्षायिका सम्यक्त्वं पारिणामिको जीवत्वं, तथैव सिद्धस्खैक एव, क्षायिकः सम्यक्त्वं पारिणामिको जीवत्वमिति, एवमेतैत्रिभिर्भङ्ग सहिताः प्रागुक्ताः द्वादश अविरुद्धसान्निपातिकभेदाः पञ्चदश भवन्तीति, अपि च-"उवसमिए २ खइएऽविय ९ खयउवसम १८ उदय २१ पारिणामे य३। दो नव अट्ठारसगं इगवीसा तिन्नि भेएणं ॥१॥ सम्म १] चरित्ते २ पढमे दंसण १नाणे य २दाण इलाभे य ४ । उवभोग ५ भोग ६ बीरिय ७ सम्म ८ चरित्ते य ९ तह बीए २॥२॥ चउनाण ४ ऽनाणतियं ३ दंसणतिय ३ पंच दाणलद्धीओ ५। सम्मत्तं १ चारित्तं च १ संजमासंजमे १ पूर्वमुपशान्तकोध इखादिनिर्देशादेवमाहुः पूज्याः, सूत्रानुकरणार्थ वैषमुभयत्रापि निर्देशः, शान्ते च क्रोधादौ अनन्तानुबन्धिनि स्यादेव सम्यक्त्वं. केवलज्ञानादेपलक्षणं. C5%945455 D ET पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~190 ~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy