________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५३७]
श्रीस्थाना-
वृत्ति
॥३७८॥
प्रत सूत्रांक [५३७]
दीप अनुक्रम [५८८]
564+ON+SACC
यान्तरायाणां, क्षयोपशम इह उदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकमधिकृत्योपशम इति गृह्यते, आह-औपश-13 स्थाना. मिकोऽप्येवंभूत एव, नैव, तत्रोपशान्तस्य प्रदेशानुभवतोऽप्यवेदनाद् असिंश्च वेदनादिति, अयं पक्षयोपशमः। क्रियारूप एवेति, क्षयोपशम एवं क्षायोपशमिकः, क्षयोपशमनिष्पन्नस्त्वाभिनिबोधिकज्ञानादिलन्धिपरिणाम आत्मन आयुर्वेन्धा एव, क्षयोपशमेन निवृत्तः क्षायोपशमिक इति च व्युत्पत्तिरिति, तथा परिणमनं परिणाम:-अपरित्यक्तपूर्वावस्थस्यैव | भावाश्च तद्भावगमनमित्यर्थः, उक्तं च-“परिणामो ह्यान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः सू०५३६. परिणामस्तद्विदामिष्टः ॥१॥" स एव पारिणामिक इत्युच्यते, स च सायनादिभेदेन द्विविधः, तत्र सादिः जीर्णघृतादीनां, तद्भावस्य सादित्वादिति, अनादिपारिणामिकस्तु धर्मास्तिकायादीनां, तनावस्य तेषामनादित्वादिति,
Dir३७८॥ तथा सन्निपातो-मेलकस्तेन निवृत्तः सान्निपातिका, अयं चैप पश्चानामौदयिकादिभावानां व्यादिसंयोगतः सम्भवासम्भवानपेक्षया पडिंशतिभङ्गरूपः, तत्र द्विकसंयोगे दश त्रिकसंयोगेऽपि दशैव चतुष्कसंयोगे पश्च पञ्चकसंयोगे त्वेक एवेति, सर्वेऽपि पडूविंशतिरिति, इह चाविरुद्धाः पञ्चदश सन्निपातिकभेदा इष्यन्ते, ते चैवं भवन्ति-"उदइयखओवसमिए परिणामिकेक गइचउक्केवि । खयजोगेणवि चउरो तयभावे उवसमेणंपि ॥१॥ उवसमसेढी एको केवलि
णोवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइय भेया एमेव पनरस ॥२॥” इति, [औदयिका क्षायोपशमिकः परिणाशामिका एकको गतिचतुष्केऽपि क्षायिकयोगेनापि चत्वारस्तदभावे औपशमिकेनापि ॥१॥ उपशमश्रेण्यामेकः केवलि-17
नोऽपि च तथैव सिद्धस्य अविरुद्धसांनिपातिकभेदा एवमेते पंचदश ॥२॥] औदयिकक्षायोपशमिकपारिणामिकनिष्पन्नः
CASE
SamEaucatunina
Fit For
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~189~