________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५३७]
CASSETTE
प्रत सूत्रांक [५३७]
दीप अनुक्रम [५८८]
मनुष्या आयुर्बध्नन्ति, अयं चासङ्ग्रेपकाल उच्यते, तथा देवनैरयिकैरपि यदि षण्मासे शेषे आयुर्न बद्धं तत आत्मीयस्यायुषः षण्मासशेष तावत्सजिपन्ति यावरसवेजघन्य आयुर्वन्धकाल उत्तरकालश्चावशेषोऽवतिष्ठते इह परभवायुर्देवनै। रयिका बनन्तीत्ययमसद्धेपकालः । अनन्तरमायुःकर्मबन्ध उक्तः, आयुः पुनरोदयिकभावहेतुरित्यीदयिकभावं भावसाधाच्छेषभावांश्च प्रतिपादयन्नाह 'छबिहे भावे इत्यादि, भवनं भावः पर्याय इत्यर्थः, तत्रौदयिको द्विविधःउदय उदयनिष्पन्नश्च, तत्रोदयोऽष्टानां कर्मप्रकृतीनामुदयः-शान्तावस्थापरित्यागेनोदीरणावलिकामतिकम्योदयावलि-५ कायामात्मीयात्मीयरूपेण विपाक इत्यर्थः, अत्र चैवं व्युत्पत्तिः-उदय एवौदयिका, उदयनिष्पन्नस्तु कर्मोदयजनितो जीवस्य मानुषत्वादिः पर्यायः, तत्र च उदयेन निवृत्तस्तत्र वा भव इत्यौदयिकः इत्येवं व्युत्पत्तिरिति, तथा औपश| मिकोऽपि द्विविधः-उपशम उपशमनिष्पन्नश्च, तत्रोपशमो [ दर्शन] मोहनीयकर्मणोऽनन्तानुबन्ध्यादिभेदभिन्नस्योपश* मणिप्रतिपक्षस्य [वा] मोहनीयभेदान् अनन्तानुबन्ध्यादीनुपशमवतः, उदयाभाव इत्यर्थः, उपशम एवीपशमिकः,
उपशमनिष्पन्नस्तु उपशान्तक्रोध इत्यादि, उदयाभावफलरूप आत्मपरिणाम इति भावना, तत्र च व्युत्पत्तिः-उपशमेन निवृत्त औपशमिक इति, तथा क्षायिको द्विविधा-क्षयः क्षयनिष्पन्नश्च, तत्र क्षयोऽष्टानां कर्मप्रकृतीनां ज्ञानावरणादिभेदानां, क्षयः कम्माभाव एवेत्यर्थः, तत्र क्षय एव क्षायिका, क्षयनिष्पन्नस्तु तत्फलरूपो विचित्र आत्मपरिणामः केवलज्ञानदर्शनचारित्रादिः, तत्र क्षयेण निवृत्तः क्षायिक इति व्युत्पत्तिः, तथा क्षायोपशमिको द्विविधा-क्षयोपशमः क्षयोपशमनिष्पन्नश्च, तत्र क्षयोपशमश्चतुर्णा पातिकर्मणां केवल ज्ञानप्रतिबन्धकानां ज्ञानावरणदर्शनावरणमोहनी-1
COCONOCOCCORRESOLARS50
Eaton
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~188~