SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [५३५] प्रत सूत्रांक ५३७ [५३५] दीप अनुक्रम [५८६] श्रीस्थाना- IIविरहितोपपातेन, यदाह-"चउवीसई मुहुत्ता १ सत्त अहोरस २ तह य पन्नरस ३। मासो व ४ दो य५ परोस्थाना ६ छम्मासा विरहकालो उ७॥१॥ इति, [चतुर्विशतिर्मुहुर्ता सप्ताहोरात्राणि तथैव पंचदेश मासश्च द्वीभत्वारःउद्देशः३ वृत्तिः | षण्मासाँ विरहकालः॥१॥] सिद्धिगतावुपपातो-गमनमात्रमुच्यते न जन्म, तद्धेतूनां सिद्धस्वाभावाचिति, इहोक्तम् आयुर्वन्धा -"एगसमओ जहन्नं उक्कोसेणं हवंति छम्मासा । विरहो सिद्धिगईए उब्वट्टणवजिया नियमा ॥१॥" इति [जघन्ये- भावाश्च ॥३७६॥ नैका समय उस्कृष्टतो भवंति षण्मासाः विरहः सिद्धिगतौ सा उद्वर्जनवर्जिता नियमात् ॥१॥] शेष सुगममिति । अन- सू०५३६न्तरमुपपातस्य विरह वक्ता, उपपातश्चायुर्वन्धे सति भवतीत्यायुर्वन्धसूत्रप्रपावं छविहेत्यादिकमाह छबिधे आउयबंधे पं०तंजातिणामनिधत्ताउते गतिणामणिधत्तावए ठितिनामनिधत्ताउते ओगाहणाणामनिधत्ताउते पएसणामनिधत्ताउए अणुभावणामनिश्चाउते । नेरतियाणं छविहे आउयबंधे पं० सं०-जातिणामनिहत्ताउते जाव अणुभावनामणिहत्ताउए एवं जाव वेमाणियाणं । नेरइया णियमा छम्मासाबसेसाउता परभवियाउयं पगरेति, एवामेव असुरकुमारावि जाव धणियकुमारा, असंखेजवासाउता सग्निपंचिंदियतिरिक्खजोणिया णियमं छम्मासावसेसाजया परभवियाउर्य पगरेंति, असंखेजवासाउया सन्निमणुस्सा नियम जाव पगरिति, वाणमंतरा जोतिसवासिता केमाणिता जा रतिता (सू०५३६) छबिधे भावे पं० सं०-ओदतिते उपसमिते खतिते खतोवसमिते पारिणामिते सन्निवाइए (सू०५३७) AT सुगमश्चार्य, नवरं आयुषो बन्धः आयुर्बग्धः, तत्र जातिः-एकेन्द्रियजात्यादिः पञ्चधा सैव नाम-नाम्नः कर्मण उउत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निघत-निषितं यदायुस्तजातिनामनिधत्तायुः, निषेकश्च कर्मापुद्गलानां 3585 E aton पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते ~ 185
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy