________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५३५]
प्रत
सूत्रांक
५३७
[५३५]
दीप अनुक्रम [५८६]
श्रीस्थाना- IIविरहितोपपातेन, यदाह-"चउवीसई मुहुत्ता १ सत्त अहोरस २ तह य पन्नरस ३। मासो व ४ दो य५ परोस्थाना
६ छम्मासा विरहकालो उ७॥१॥ इति, [चतुर्विशतिर्मुहुर्ता सप्ताहोरात्राणि तथैव पंचदेश मासश्च द्वीभत्वारःउद्देशः३ वृत्तिः
| षण्मासाँ विरहकालः॥१॥] सिद्धिगतावुपपातो-गमनमात्रमुच्यते न जन्म, तद्धेतूनां सिद्धस्वाभावाचिति, इहोक्तम् आयुर्वन्धा
-"एगसमओ जहन्नं उक्कोसेणं हवंति छम्मासा । विरहो सिद्धिगईए उब्वट्टणवजिया नियमा ॥१॥" इति [जघन्ये- भावाश्च ॥३७६॥
नैका समय उस्कृष्टतो भवंति षण्मासाः विरहः सिद्धिगतौ सा उद्वर्जनवर्जिता नियमात् ॥१॥] शेष सुगममिति । अन- सू०५३६न्तरमुपपातस्य विरह वक्ता, उपपातश्चायुर्वन्धे सति भवतीत्यायुर्वन्धसूत्रप्रपावं छविहेत्यादिकमाह
छबिधे आउयबंधे पं०तंजातिणामनिधत्ताउते गतिणामणिधत्तावए ठितिनामनिधत्ताउते ओगाहणाणामनिधत्ताउते पएसणामनिधत्ताउए अणुभावणामनिश्चाउते । नेरतियाणं छविहे आउयबंधे पं० सं०-जातिणामनिहत्ताउते जाव अणुभावनामणिहत्ताउए एवं जाव वेमाणियाणं । नेरइया णियमा छम्मासाबसेसाउता परभवियाउयं पगरेति, एवामेव असुरकुमारावि जाव धणियकुमारा, असंखेजवासाउता सग्निपंचिंदियतिरिक्खजोणिया णियमं छम्मासावसेसाजया परभवियाउर्य पगरेंति, असंखेजवासाउया सन्निमणुस्सा नियम जाव पगरिति, वाणमंतरा जोतिसवासिता केमाणिता जा रतिता (सू०५३६)
छबिधे भावे पं० सं०-ओदतिते उपसमिते खतिते खतोवसमिते पारिणामिते सन्निवाइए (सू०५३७) AT सुगमश्चार्य, नवरं आयुषो बन्धः आयुर्बग्धः, तत्र जातिः-एकेन्द्रियजात्यादिः पञ्चधा सैव नाम-नाम्नः कर्मण उउत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निघत-निषितं यदायुस्तजातिनामनिधत्तायुः, निषेकश्च कर्मापुद्गलानां
3585
E
aton
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~ 185