________________
आगम
(०३)
प्रत
सूत्रांक
[ ५३७]
दीप
अनुक्रम [५८८]
Education
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [५३७]
स्थान [६], उद्देशक [-],
प्रतिसमयानुभवनरचनेति, उक्त सब्वासिं ॥ १ ॥” इति [ मुक्तत्वा सर्वासां ॥ १ ॥ ] स्थापना चैवम्, स्थितिरिति यत् स्थातव्यं केनचिद्वि
"मोत्तूण सगमबाहें पढमाए ठिईऍ बहुतरं दव्त्रं । सेसे विसेसहीणं जावुकस्संति स्वकीयामबाधां प्रथमायां स्थितौ बहुतरं द्रव्यं । शेषासु विशेषहीनं यावदुत्कृष्टा इति तथा गतिः- नरकादिका चतुर्द्धा, शेषं तथैवेति गतिनामनिधत्तायुरिति, तथा aftar भावेन जीवेनायुःकर्मणा वा सैव नामः परिणामो धर्मः स्थितिनामस्तेन विशिष्टं निषत्तं यदायुः- दलिकरूपं तत्स्थितिनामनिधत्तायुः, अथवेह सूत्रे जातिनामगतिनामावगाहनानामग्रहणाज्जातिगत्यवगाहनानां प्रकृतिमात्रमुक्तं, स्थितिप्रदेशानुभागनामग्रहणात्तु तासामेव स्थित्यादय उक्ताः, ते च जात्यादिनामसम्बन्धित्वान्नामकर्म्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थो घटत इति स्थितिरूपं नामकर्म स्थितिनाम तेन सह निघतं यदायुस्तत् स्थितिनामनिधत्तायुरिति, तथा अवगाहते यस्यां जीवः सा अवगाहनाशरीरमोदारिकादि तस्या नाम-औदारिकादिशरीरनामकर्मेत्यवगाहनानाम तेन सह यन्निधत्तमायुस्तदवगाहनानामनिधत्तायुरिति, तथा प्रदेशानां - आयुः कर्म्मद्रव्याणां नाम: - तथाविधा परिणतिः प्रदेशनाम प्रदेशरूपं वा नाम-कर्मविशेष इत्यर्थः प्रदेशनाम तेन सह यन्निधत्तमायुस्तत्प्रदेशनामनिधत्तायुरिति, तथा अनुभाग:- आयुर्द्रव्याणामेव विपाकस्तलक्षण एव नाम:- परिणामोऽनुभागनामोऽनुभागरूपं वा नामकर्मानुभागनाम तेन सह निघत्तं यदायुस्तदनुभागनामनिधत्तायुरिति, अथ किमर्थं जात्यादिनामकर्म्मणाऽऽयुर्विशिष्यते ?, उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थं, यस्मान्नारकाद्यायुरुदये सति जात्यादिनामकर्म्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव यस्मादुक्तं प्रज्ञभ्याम् - "नेरइए णं
Far Far & Fran
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~186~