________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५३५]
प्रत
सूत्रांक [५३५]
दीप अनुक्रम [५८६]
CACCESCRROADCASGANGA
गतियावत् स यत्रास्ति तदर्थं यः क्रियत इति भावो, यथा-'चउहि समएहिं लोगों' इत्यादिप्ररूपणाय 'कइहिं सम-16 एही त्यादि अन्धकार एव प्रश्नयति, 'अनुलोमे' अनुलोमनार्थ-अनुकूलकरणाय परस्य यो विधीयते, यथा क्षेमं भवतामित्यादि, 'तहनाणेत्ति यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञानं तथैव प्रच्छकस्यापि ज्ञानं यत्र प्रश्ने स तथाज्ञानो, जानत्-18 |प्रश्न इत्यर्थः, स च गौतमादेः, यथा 'केवइकालेणं भंते! चमरचञ्चा रायहाणी विरहिया उववाएण'मित्यादिरिति, एत-1 |द्विपरीतस्त्वतथाज्ञानोऽजानतप्रश्न इत्यर्थः, क्वचित् 'छबिहे अडे' इति पाठस्तत्र संशयादिमिरों विशेषणीय इति ।।
इहानन्तरसूत्रेऽतथाज्ञानप्रश्नो दर्शितस्तत्र चोत्तरवस्तुना भाव्यमिति तद् दर्शयति-'चमरचंचे'त्यादि, 'चमरस्य दा-18 दाक्षिणात्यस्यासुरनिकायनायकस्य चञ्चा-चचाख्या नगरी चमरचश्चा, या हि जम्बूद्वीपमन्दरस्य पर्वतस्य दक्षिणेन तिर्य
गसङ्घयेयान् द्वीपसमुद्रान व्यतिव्रज्यारुणवरद्वीपस्य बाह्याद् वेदिकान्तादरुणोदं समुद्रं द्विचत्वारिंशद्योजनसहस्राण्यवगाह्य चमरस्यासुरराजस्य तिगिच्छिकूटो नामा य उत्पातपर्वतोऽस्ति सप्तदशैकविंशत्युत्तराणि योजनशताम्युच्चस्तस्य दक्षिणेन षडू योजनकोटीशतानि साधिकान्यरुणोदे समुद्रे तिर्यग्व्यतिव्रज्याधो रत्नप्रभायाः पृथिव्याः चत्वारिंशतं योजनसहस्राण्यवगाह्य व्यवस्थिता जम्बूद्वीपप्रमाणा च, सा चमरचचा राजधानी उत्कृष्टेन षण्मासान् विरहिता-वियुक्ता उपपातेन, इहोपद्यमानदेवानां षण्मासान्यावद्विरहो भवतीति भावः । विरहाधिकारादिदं सूत्रत्रयं-'एगे'त्यादि, एकैकमिन्द्रस्थानं-चमरादिसम्बन्ध्याश्रयो भवननगरविमानरूपस्तदुत्कर्षेण षण्मासान् यावद्विरहितमुपपातेनेन्द्रापेक्षयेति । अधःसप्तमीत्यत्र सप्तमी हि रत्नप्रभापि कथञ्चिद्भवतीति तद्व्यवच्छेदार्थमधोग्रहणं अतस्तमस्तमेत्यर्थः, सा पण्मासान
**AXSAAAAAA SAGAR
Eco
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~184~