SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [५३५] श्रीस्थाना सूत्र वृत्तिः ॥३७५॥ नेत्ति मनोज्ञमभिलपणीयं भोजनमित्येकस्तत्परिणामः, परिणामवता सहाभेदोपचारात् , तथा 'रसिक' माधुर्याधुपेतं स्थाना तथा 'प्रीणनीयं रसादिधातुसमताकारि, 'बृहणीयं' धातूपचयकारि, 'दीपनीयं' अग्निबलजनकं, पाठान्तरे तु 'मद- उद्देशः ३ नीयं मदनोदयकारि 'दर्पणीय बलकरमुत्साहवृद्धिकरमित्यन्य इति, अथवा भोजनस्य परिणामो-विपाकः, सच आहारविमनोज्ञः शुभत्वान्मनोज्ञभोजनसम्बन्धित्वाद्वेत्येवमन्येऽपि । परिणामाधिकारादायातं विषपरिणामसूत्रमप्येवं, नवरं 'ड- परिणाकेत्ति दष्टस्य प्राणिनो दंष्ट्राविषादिना यत्पीडाकारि तद् दष्ट-जङ्गमविषं, यच भुक्तं सत्पीडयति तद् भुक्तमित्युच्यते, मा प्रश्ना तच्च स्थावर, यत्पुनर्निपतितं-उपरि पतितं सत् पीडयति तन्निपतितं-त्वग्विषं दृष्टिविषं चेति त्रिविधं स्वरूपतः, तथा चमरचकिश्चिन्मासानुसारि-मांसान्तधातुव्यापकं किञ्चिच्छोणितानुसारि-तथैव किचिच्चास्थिमिञ्जानुसारि तथैवेति त्रिविधं । शादिषु कार्यतः, एवं च सति पडिधं तत् , ततस्तपरिणामोऽपि पोरैवेति ॥ एवंभूतार्थानां च निर्णयो निरतिशयस्याप्तप्रश्नतो भवतीति प्रश्नविभागमाह-एम्बिहे'त्यादि, प्रच्छनं प्रश्नः, तत्र संशयप्रक्षः कचिदर्थे संशये सति यो विधीयते 8०५३३. यथा-"जइ तवसा बोदाणं संजमओऽणासवोत्ति ते कह णु । देवत्तं जंति जई? गुरुराह सरागसंजमओ ॥१॥ इतिः यदि तपसा व्यवदानं संयमतोऽनानव इति तव मते कधं यतयो देवत्वं यांति, गुरुराह सरागसंयमतः ॥१॥] न्युग्रहेण-10 मिथ्याभिनिवेशेन विप्रतिपत्त्येत्यर्थः, परपक्षदूषणार्थं यः क्रियते प्रश्नः स व्युग्रहप्रश्नो, यथा-"सामनाउ विसेसो अ-16 नोऽणनो व होज जइ अन्नो । सो नत्थि खपुष्फपिव णो सामन्नमेव तयं ॥१॥"ति [सामान्याद्विशेषोऽन्योऽनन्यो वा ॥३७५ ॥ भवेत्। यद्यन्यः स नास्ति खपुष्पमिव अनन्य सामान्यमेव सः॥१॥] 'अनुयोगी'ति अनुयोगो-व्याख्यानं प्ररूप-10 प्रत सूत्रांक [५३५] दीप अनुक्रम [५८६] विरहा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते ~183~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy