SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [५३२] * % XXARA % प्रत उडाह परिहाणी ॥१॥" इति, ३, [संयमे पढ़ायानां विराधनाऽऽत्मनि च कंटकादयः। आपतनं भाजनभेदः प्राचार्य उडाहः परिहाणिश्च ॥१] 'तितिणिए'त्ति तितिणिकोऽलाभे सति खेदाद् यत्किश्चनाभिधायी, स च खेदप्रधानत्वादेपणा-उद्गमादिदोषविमुक्तभक्तपानादिगवेषणग्रहणलक्षणा तत्प्रधानो यो गोचरो-गोरिव मध्यस्थतया भिक्षार्थं चरणं स| एपणागोचरस्तस्य परिमन्थुः, सखेदो हि अनेषणीयमपि गृह्णातीति भावः ४, 'इच्छालोभिए'त्ति इच्छा-अभिलापः स चासी लोभश्च इच्छालोभो, महालोभ इत्यर्थः, शुक्लशुक्लोऽतिशुक्लो यथा, स यस्यास्ति स इच्छालोभिको-महेच्छोऽधिकोपधिरित्यर्थः, उक्तं च-'इच्छालोभो उ उवहिमइरेग'त्ति [अतिरेकोपधिरिच्छालोभिका] स 'मुक्तिमार्गस्येति मुक्ति:-निष्प-I रिग्रहत्वमलोभत्वमित्यर्थः सैव मार्ग इव मार्गो निवृतिपुरस्येति ५, 'भिज्जत्ति लोभस्तेन यन्निदानकरणं-चक्रवर्तीन्द्रादिऋद्धिप्रार्थनं तन्मोक्षमार्गस्य-सम्यग्दर्शनादिरूपस्य परिमन्थुः, आर्तध्यानरूपत्वात्, भिध्याग्रहणाद्यत्पुनरलोभस्य भवनिवेदमार्गानुसारितादिप्रार्थनं तन मोक्षमार्गस्य परिमन्थुरिति दर्शितमिति, ननु तीर्थकरत्वादिप्रार्थनं न राज्यादि-12 प्रार्थनवदुष्टमतस्तद्विषयं निदानं मोक्षस्यापरिमन्थुरिति, नैवं, यत आह-'सब्वत्थे त्यादि, 'सर्वत्र' तीर्थकरत्वचरमदे-13 हत्वादिविषयेऽपि आस्तां राज्यादौ 'भगवता'जिनेन 'अनिदानता' अप्रार्थनमेव 'पसत्थ'त्ति प्रशंसिता-लाधितेति, तथा च-"इहपरलोगनिमित्तं अवि तित्धगरत्तचरमदेहत्तं । सब्बत्थेसु भगवया अणियाणत्तं पसत्थं तु ॥१॥" [इहपरलोकार्थ तीर्थकरत्वचरमदेहत्वे अपि (प्रार्थनं निदानं) सर्वार्थेषु भगवताऽनिदानत्वं एव प्रशस्तं ॥१॥] एवमेव हि सामायिकशुद्धिः स्यादिति, उक्तं च-"पडिसिद्धेसु अ दोसे विहिएसु य ईसि रागभावेवि । सामाइयं असुद्धं सुद्धं सम सूत्रांक [५३२] दीप अनुक्रम [५८३] * * स्था०६३ JANEauratanR पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~180 ~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy