________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५३२]
प्रत
सूत्रांक [५३२]
दीप अनुक्रम [५८३]
श्रीस्थाना- याए दोण्हपि ॥१॥"ति [प्रतिषिद्धेषु च द्वेषे ईषद्रागभावेऽपि च विहितेषु सामायिकमविशुद्ध द्वयोरपि समतायामभावे स्थाना०
सूत्र- IP शुद्धं ॥१॥] अयं चान्तिमपरिमन्थयोर्विशेषः-"आहारोवहिदेहेसु, इच्छालोभो उ सजई । नियाणकारी संगं तु, कुरुते उद्देशः ३ वृत्तिः
उद्धदेहिकं ॥१॥ [आहारोपधिदेहेषु इच्छालोभस्तु सजति । निदानकारी त्वौर्ध्वदेहिकं संगं कुरुते ॥१॥] (पारलौकिक- प्रस्ताराःप॥३७४।
|मित्यर्थः>॥'कप्पठिई'त्यादि, कल्पस्य-कल्पायुक्तसाध्वाचारस्य सामायिकच्छेदोपस्थापनीयादेः स्थिति:-मर्यादा कल्प-रिमन्धवः स्थितिः, तत्र सामायिककल्पस्थिति:-"सिज्जायरपिंडे या १चाउजामे य २ पुरिसजिढे य ३ । किइकम्मस्स य करणे ४ वीरः सनचत्तारि अवट्ठिया कप्पा ॥१॥" [सामायिकसाधूनामवश्यं भाविन इत्यर्थः> "आचेलक १ देसिय २ सपडिकमणे ३ य कुमारमारायपिंडे ४ य । मासं ५"] पज्जोसवणा ६ छप्पेतेऽणवट्ठिया कप्पा ॥२॥" नावश्यंभाविन इत्यर्थः, छेदोपस्थापनीहेन्द्रवियकल्पस्थिति:-"आचेल १कदेसिय २ सेजायर ३ रायपिंड ४ कियकम्मे ५ । वय ६ जेट्ट७ पडिकमणे ८ मासं मानरा|पज्जोसवणकप्पे १०॥१॥ एतानि च तृतीयाध्ययनवज्ञेयानि, 'निविसमाणकप्पदिई, निविट्टकप्पट्टिइ'त्ति परिहार- रार |विशुद्धिकल्पं वहमाना निर्विशमानका यैरसौ व्यूढस्ते निर्विष्टास्तेषां या स्थिति:-मर्यादा सा तथा तत्र, "परिहारिय छम्मासे |असू०५२८ तह अणुपरिहारियावि छम्मासे । कप्पढिमो छमासे एते अट्ठारसवि मास ॥१॥" ति [परिहारकाः षण्मासाननुपरि-II ५११ हारिका अपि षण्मासान् । कल्पस्थितः षण्मासान् एतेऽष्टादश भासाः॥१॥] तथा जिनकल्पस्थिति:-"गच्छम्मि ॥३७४ ॥ |निम्माया धीरा जाहे य गहियपरमत्था । अग्गहजोग्गअभिग्गह उविति जिणकप्पियचरितं ॥१॥" इति [गच्छे निष्णात धीरो यदा च गृहीतपरमार्थः । अग्रहयोग्याभिग्रहे उपैति जिनकल्पिकचारित्रं ॥१॥] एवमादिका (अग्गहजोग्ग-18
6-4-940-562-9645
CamEauratominimational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~181~