________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-, मूलं [५३२]
श्रीस्थाना-I
सूत्रवृत्तिः
प्रत सूत्रांक [५३२]
दीप अनुक्रम [५८३]
GORCANCERSTA
भ्राम्यतीति, शरीरतो यः करादिभिः पाषाणादीन् क्षिपति, उक्तं च-"करगोफणधणुपायाइएहि उच्छुहइ पत्थराईए।| स्थाना. भमुहादाढियथणपुयविकंपणं णट्टवाइत्तं ॥१॥” इति, [करगोफणधनुःपादादिभिः क्षिपति प्रस्तरादीन् धूदंष्ट्रास्त-INउद्देशः नपुतविकंपनं नर्तिका ॥१॥] भाषातो यः सेण्टितमुखबादित्रादि करोति, तथा च जल्पति यथा परे हसन्तीति, मस्तारा:पउक्तं च-"छेलिअ मुहाइत्ते जपइ य तहा जहा परो हसइ । कुणइ य रुए बहुविहे बघाडियदेसभासाओ॥१॥" रिमन्यवः इति, [सेंटितमुखवादित्रे जल्पति च तथा यथा परो हसति करोति च बहुविधानि रुतानि अनार्यदेशभाषाः॥१॥] वीरः सनअयं च विविधोऽपि 'संयमस्य' पृथिव्यादिसंरक्षणादेः कायगुप्तिपर्यन्तस्य यथासम्भवं परिमन्थुर्भवत्येवेति १, 'मोह-शाकुमारमारिएत्ति मुखं-अतिभाषणातिशयनवदस्तीति मुखरः स एव मौखरिको बहुभाषी, अथवा मुखेनारिमावहतीति निपातनात् दहेन्द्रविमौखरिका, उक्तं च-"मुखरिस्स गोन्ननाम आवहइ मुहेण भासंतो॥” इति, [मौखर्यस्य गौणं नामावहति (अरिं) मुखेन । मानशभाषमाणः (यत्तत्).] स च 'सत्यवचनस्य' मृषावादविरतेः परिमंथुः, मौखये सति मृपावादसम्भवादिति २, 'च-16 क्खुलोल'त्ति चक्षुषा लोल:-चश्चलः चक्षुर्या लोलं यस्य स तथा, स्तूपादीनालोकयन बजति य इत्यर्थः, इदं च धर्म- सू०५२८कथनादीनामुपलक्षणं, आह च-"आलोयंतो वञ्चइ थूभाईणि कहेइ वा धम्म । परियट्टणाणुपेहण ण पेह पंथं अणुवउत्तो ॥१॥” इति, [स्तूपादीनालोकयन् ब्रजति धर्म वा कथयति परिवर्तनानुप्रेक्षे वाऽनुपयुक्तः पंथानं न प्रेक्षते || ॥१॥]'इरियापहिए'त्ति ई-गमनं तस्याः पन्था-मार्ग ईर्यापथस्तत्र भवा या समितिरीयोसमितिलक्षणा साईयो-||॥ ३७३ ॥ पथिकी तस्याः परिमन्थुरिति, आह च-"छकायाण विराहण संजम आयाएँ कंटगाई या । आवडणभाणभेओ खद्धे
५२२
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~179~