________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५३२]
प्रत
55453
सूत्रांक [५३२] दीप अनुक्रम [५८३]
कुब्जा मडभा वाह्यात्मानश्च नैव ते परिभवनीयाः वचनं चानायकं वक्तुं (योग्याः) ॥१॥] इति ६, एवंप्रकारान् एताननन्तरोदितान् पट् कल्पस्य-साध्वाचारस्य प्रस्तारान्-प्रायश्चित्तरचनाविशेषान् मासगु,दिपाराधिकाबसानान् | प्रस्तार्य-अभ्युपगमतः आरमनि प्रस्तुतान् विधाय प्रस्तारयिता वा-अभ्याख्यानदायकसाधुः सम्यगप्रतिपूरयन्-अभ्याख्येयार्थस्यासद्भूततया अभ्याख्यानसमर्थनं कर्तुमशकुवन् प्रत्यगिरं कुर्वन् सन् तस्यैव-प्राणातिपातादिकतुरेव स्थानं प्राप्तो-गतः तत्स्थानप्राप्तः स्यात्-प्राणातिपातादिकारीव दण्डनीयः स्यादिति भावः अथवा प्रस्तारान् प्रस्तीर्य-विरचव्याचार्येण अभ्याख्यानदाता अप्रतिपूरयन-अपरापरप्रत्ययवचनस्तमर्थमसत्यमकुर्वन् तत्स्थानप्राप्तः कार्य इति शेषः, यत्र प्रायश्चित्तपदे विवदमानोऽवतिष्ठते न पदान्तरमारभते तत्पदं प्रापणीय इति भावः, शेष सुगममिति । कल्पाधिकारे सूत्रद्वयम्-'छ कप्पे' त्यादि, षटू कल्पस्य-कल्पोक्तसाध्वाचारस्य परिमनन्तीति परिमन्धवः, उणादित्वात् , पा-2 ठान्तरेण परिमन्था वाच्याः, घातका इत्यर्थः, इह च मन्धो द्विधा-द्रव्यतो भावतश्च, यत आह-"दब्बंमि मंथओx खलु तेणामंथिज्जए जहा दहियं । दहितुल्लो खलु कप्पो मंथिजइ कुक्कुयाईहिं ॥१॥" ति, [द्रव्ये मन्थाः तेन यथा दध्यादि| मथ्यते खलु दधितुल्यः कल्प एव स कौकुच्यादिना मथ्यते ॥१॥] तत्र 'कुकुइए'त्ति 'कुच अवस्यन्दन' इति वचनात् कुत्सितं-अप्रत्युपेक्षितत्वादिना कुचित-अवस्यन्दितं यस्य स कुकुचितः स एव कौकुचितः, कुकुचा वा-अवस्यन्दनं
प्रयोजनमस्येति कौकुचिका, स च त्रिधा-स्थानशरीरभाषाभिः, उक्तं च-"ठाणे सरीर भासा तिविहो पुण कुछई स-1 Bामासेणं ॥" इति, [स्थाने शरीरे भाषायां च त्रिविधः कौकुची समासेन ॥] तत्र स्थानतो यो यन्त्रकवत् नर्तिकायदा
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~178~