________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५३२]
श्रीस्थाना
सूत्रवृत्तिः
॥३७२॥
प्रत सूत्रांक [५३२] दीप अनुक्रम [५८३]
अद्यार्यागृहे सद्यः कृतं भदन्त मयापि अत्र संस्पृष्टकल्प उपजीवितः॥१॥] (अहमपि तद्भुक्ता भुक्तवानित्यर्थः >IBI स्थाना प्रस्तारभावना प्राग्वत् ४, तथा अपुरुषो-नपुंसकोऽयमित्येवं वादं वाचं वाती वा वदतीति, इह समासः प्रतीत एवाहा उद्देशः भावनाऽत्र-आचार्य प्रत्याह-अयं साधुर्नपुंसक, आचार्य आह-कथं जानासि', स आह-एतन्निजकरहमुक्ताकिस्ताराःपभवतां कल्पते प्रवाजयितुं नपुंसकमिति, ममापि किश्चित्तल्लिङ्गदर्शनाच्छ का अस्तीति, प्रस्तारः प्राग्वत् , अत्राप्युक्तम्- रिमन्धवः "तइओत्ति कह जाणसि? दिवा णीया सि तेहि मे वृत्त । बट्टइ तइओ तुम्भं पब्वावे ममवि संका ।। १॥ दीसहावीरः सनय पाडिरूवं ठियचंकमियसरीरभासादी । बहुसो अपुरिसवयणे पत्थारारोवणं कुज्जा ॥२॥” इति, [तृतीय इति, कुमारमा. कथं जानासि ?, रष्टा निजकास्सैरहं उक्तः वर्तते तृतीयः युष्माकं प्रवाजयितुं ?, ममापि शंका ॥१॥ दृश्यते च प्रतिरूपं एव|8|
हेन्द्रवि|स्थितं च क्रमितशरीरभाषादि बहुशोऽपुरुषवचने प्रस्तारारोपणं कुर्यात् ॥१॥]५, तथा दासवादं वदति, भावना-कश्चि- मानशदाह-दासोऽयं, आचार्य आह-कथं?, देहाकाराः कथयन्ति दासत्वमस्येति, प्रस्तारः प्राग्वदिति, अत्राप्युक्तम्-"खर-II उत्ति कह जाणसि? देहागारा कहिंति से हंदि । छिकोवण (शीघ्रकोपः > उभंडो णीयासी दारुणसहावो ॥१॥ दे-18 हेण वा विरूवो खुजो बढभो य बाहिरप्पाओ। फुडमेवं आगारा कहति जह एस खरओ ति ॥ २॥" [दास इति, कथं जानासि ?, तस्य देहाकाराः कथयन्ति शीघ्रकोपः उद्भांडः नीचाशी दारुणस्वभावः ॥ १॥ देहेन वा विरूपः कुब्जः मडभश्च वाह्यात्मा स्फुटमेवमाकाराः कथयन्ति यथैष दास इति ॥२॥] आचार्य आह-"कोइ सुरूवविरुवा खुजा म-131॥ २७२।। डहा य बाहिरणा य । न हु ते परिभवियग्या वयणं च अणारियं बोतुं ॥१॥” इत्यादि, [केऽपि सुरूपा विरूपाः ||
सू०५२८
Econ
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~177~