________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५३२]
CAR DS
प्रत
दृष्ट्या चरणं कृतमवमः हा एष त्वया हतः नैवेति तव द्वितीयमपि नास्ति ॥२॥] तथा मृषावादस्य सरकं वाद-विकल्पनं वार्ती वा वदति साधी प्रायश्चित्तप्रस्तारो भवतीति, तथाहि-कचित् संखड्यामकालत्वात् प्रतिषिद्धी साधू अन्यत्र है गती, ततो मुहर्तान्तरे रत्नाधिकेनोक्तम्-ब्रजामः संखड्यामिदानी भोजनकालो यतस्तत्रेति, लघुर्भणति-प्रतिषिद्धोऽहं ।
न पुनर्बजामि, ततोऽसौ निवृत्त्याचार्यायेदमालोचयति यथा-अयं दीनकरुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति एषणां प्रेरयतीत्यादि, ततो रखाधिकमाचार्यों भणति-साधो! भवानेवं करोति?, स आह-जैवमित्यादि, पूर्ववत्नस्तारः २,
इहाप्युक्तम्-"मोसंमि संखडीए मोयगगहणं अदत्तदाणमि । आरोवणपत्धारो तं चेव इमं तु नाणतं ॥१॥ दीणकजालुणेहिं जायइ पडिसिद्धो विसइ एसणं हणइ । जंपइ मुहप्पियाणि य जोगतिगिच्छानिमित्ताई ॥२॥" [मृषावादे संद्र खव्यां अदत्तादाने मोदकग्रहणं आरोपणप्रस्तारः स एव इदं तु नानात्वं ॥१॥ दीनकरुणैर्याचते प्रतिषिद्धो विशत्येषणांडू
च हन्ति जल्पति मुखप्रियाणि च योगचिकित्सानिमित्तानि युनक्ति ॥२॥] इत्यादि, एवमदत्तादानस्य वादं वदति, अत्र भावना-एकत्र गेहे भिक्षा लब्धा सा अवमेन गृहीता यावदसौ भाजनं संमार्टि तावद्रत्नाधिकेन संखड्यां मोदका लब्धास्तानवमो दृष्ट्वा निवृत्याचार्यस्यालोचयति-यथाऽनेनादत्ता मोदका गृहीता इत्यादि, प्रस्तारः प्राग्वदिति ३, एव-1 मविरति:-अब्रह्म तद्वाद पानी वा अथवा न विद्यते विरतिर्यस्याः सा अविरतिका-स्त्री तद्वादं तद्वार्ती वा, तदासेवा
भणनरूपां चदति, तथाहि-अवमो भावयति एष रत्नाधिकतया मां स्खलितादिषु प्रेरयति, ततो रोषादभ्याख्याति-"जे-16 हिजेण अकज सज्ज अजाघरे कर्य अज । उवजीविओ य भंते! मएवि संसहकप्पोऽथ ॥१॥" [ज्येष्ठार्येणाकार्य।
सूत्रांक [५३२] दीप अनुक्रम [५८३]
Jamaicatorials
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~176~