________________
आगम
(०३)
प्रत
सूत्रांक
[ ५३० ]
दीप
अनुक्रम [५८१]
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ३७१ ॥
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [५३०]
स्थान [६],
उद्देशक [-],
थिविरकप्पठिती ( सू० ५३०) समणे भगवं महाबीरे खड्डेणं मत्तेनं अपाणएणं मुंडे जाब पब्बइए । समणस्स णं भगवओ महावीरस्स छणं भत्तेणं अपाणएणं अनंते अणुत्तरे जाव समुप्पन्ने। समणे भगवं महावीरे उद्वेणं भत्तेणं अपाणएणं सिद्धे जाव सव्र्वदुक्खप्पहीणे ( सू० ५३१) सणकुमारमाहिंदेसु णं कल्पेसु विमाणा छ जोयणसयाई उर्दू उच्चचेणं पअत्ता, सणकुमारमाहिंदेसु णं कप्पेसु देवाणं भवधारणिज्जगा सरीरंगा उक्कोसेणं छ रतणीओ उडूं उपत्तेणं पं० (सू०५३२) 'छ कप्पेत्यादि, कल्पः - साध्वाचारस्तस्य सम्बन्धिनस्तद्विशुद्ध्यर्थत्वात् प्रस्ताराः - प्रायश्चित्तस्य रचनाविशेषाः, तत्र प्राणातिपातस्य वादं- वार्त्ती वाचं वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीत्येकः, यथा अन्यजनविनाशितदर्दुरे न्यस्तपादं भिक्षुमुपलभ्य क्षुल्लक आह-साधो दर्दरो भवता मारितः, भिक्षुराह-नैवं, क्षुल्लक आह-द्वितीयमपि व्रतं ते नास्ति, ततः क्षुद्धको भिक्षाचर्यातो निवृत्त्याचार्यसमीपमागच्छतीत्येकं प्रायश्चित्तस्थानं, ततः साधयति यथा तेन दर्दुरो मारित इति प्रायश्चित्चान्तरं ततोऽभ्याख्यातसाधुराचार्येणोक्तः यथा दर्दुरो भवता मारितः ?, असावाह नैवमिह लकस्य प्रायश्चित्तान्तरं पुनः क्षुल्लक आह-पुनरप्यपठपसीति, भिक्षुराह गृहस्थाः पृच्छयन्तां वृषभा गत्वा पृच्छन्तीति प्राय|श्चित्तान्तरमित्येवं योऽभ्याख्याति तस्य मृपावाददोष एव, यस्तु सत्यमारितं निहते तस्य दोषद्वयमिति १, अत्रोक्तम्“ओमो चोइज्जतो दुपहियाएस संपसारेइ । (पर्यालोचयति > अहमवि णं चोइस्सं न य उभए तारिसं छिदं ॥ १ ॥ अण घाइए दहुरंमि दहुं चलण कय ओमो । वहिओ हा पसु तुमे नवति बीपि ते णत्थि ॥ २ ॥" इत्यादि, [ अवमश्चोद्यमानो दुष्प्रेक्षितादिषु पर्यालोचयति अहमपि चोदयिष्ये न च लभते तादृशं छिद्रं ॥ १ ॥ अन्येन घातितं दर्दरं
Education Intiational
Far Far & Pra Use On
६ स्थाना०
उद्देशः ३
~175~
प्रस्ताराःप
रिमन्थवः
बीरः सनकुमारमा - हेन्द्रवि
मानशरीरे
सू० ५२८
५३२
* ॥ ३७१ ॥
[०३], अंग सूत्र [०३ ]
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ६ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते