________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५२७]
456455
प्रत
सूत्रांक [५२७]
दीप अनुक्रम [५७८
वाचक! ज्येष्ठार्येत्यादि, खिंसितं-जम्मकर्माधुघट्टनतः परुषं-दुष्ट शैक्षेत्यादि 'गारंति अगारं-गेहं तद्वत्तयो अगार-18 है स्थिता-गृहिणः तेषां यत्तदगारस्थितवचनं पुत्र मामक भागिनेयेत्यादि, उक्तं च-"अरिरे माहणपुत्ता अब्चो ब-18
प्पोत्ति भाय मामोत्ति । भट्टिय सामिय गोमिय (भोगि) (लहुओ लहुआ य गुरुआ य ॥१॥)ति [अरे रे ब्राह्मण
पुत्र बप्प! भ्रातः माम इति भतः स्वामिन् भोगिन् लघुलेघवो गुरवश्च ॥१॥] व्यवशमितं वा-उपशमितं वा पुनरुदीरहै यितुं न कल्पत इति प्रक्रमोऽधचनत्वादस्येति, अनेन च व्यवशमितस्य पुनरुदीरणवचनं नाम षष्ठमवचनमुक्तम्,
गाथा-"खामिय वोसमियाई अहिगरणाई तु जे उदीरेंति । ते पावा नायब्वा तेर्सि चारोवणा इणमो ॥१॥" इति, [क्षामयित्वा व्युपशमितान्यधिकरणानि य एवोदीरयन्ति । ते पापा ज्ञातव्यास्तेषां चैषाऽऽरोपणा ॥१॥] अवचनेषु प्रायश्चित्तप्रस्तारो भवतीति तानाह
छ कप्पस्स पत्यारा पं० सं०-पाणातिवायरस वायं वयमाणे १ मुसावायस्स यादं वयमाणे २ अदिनादाणस्स वाई वयमाणे ३ अविर तिवायं वयमाणे ४ अपुरिसवातं वयमाणे ५ दासवायं वयमाणे ६ इन्चेते छ कप्पस्स परथारे पत्थरेत्ता सम्ममपरिपूरेमाणो तहाणपत्ते (सू० ५२८)छ कप्पस्स पलिमंथू पं० त०-कोकुतिते संजमस्स पलिमंधू १ मोहरिते सथवयणस्स पलिमंधू २ चक्खुलोलुते रितावहिताते पलिम) ३ तितिणिते एसणागोतरस्स पलिमंथू ४ इच्छालोमिते मोत्तिमग्गरस पलिमंथू ५ भिजाणिताणकरणे मोक्षमग्गरस पलिमंथू ६ सम्वत्थ भगवता अणिताणता पसस्था (सू०५२९) छम्विहा कप्पठिती पं० त०-सामातितकापठिती छेतोवहावणितकप्पठिती निविसमाणकप्पठिती णिविट्ठकप्पद्विती जिणकप्पठिती
SamEaucatunima
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~174~