________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५२४]
प्रत सूत्रांक [५२४]
AAKASACRICS
मावास्था पौर्णमासी वा तदुपलक्षितः पक्षोऽपि पर्व, तत्र लौकिकग्रीष्मत्तौं यत्तृतीय पर्व-आषाढकृष्णपक्षस्तत्र, सप्ठमं पर्व-भाद्रपदकृष्णपक्षस्तत्र, एवमेकान्तरितमासानां कृष्णपक्षाः सर्वत्र पाणीति, उक्तं च-"आसाढबहुलपक्खे भद्दवए कत्तिए अ पोसे य । फग्गुणवइसाहेसु य बोद्धब्बा ओमरत्ताउ ॥१॥" [आषाढासितपक्षे भाद्रपदे कार्तिके च पौषे च फाल्गुनवैशाखयोश्च बोद्धव्या अवमरावयः॥१॥] 'अइरत्त'त्ति अतिरात्रः अधिकदिन दिनवृद्धिरितियावत् चतुर्थं पर्य-आषाढ शुक्लपक्षा, एवमिहकान्तरितमासानां शुक्लपक्षाः सर्वत्र पर्वाणीति । अयं चातिरानादिकोऽर्थो ज्ञानेनावसीयन्त इत्यधिकृताध्ययनावतारिणो ज्ञानस्याभिधानाय सूत्रद्वयमाह
आमिणियोहियणाणस्स णं छबिहे अत्थोग्गहे पं० सं०-सोइंदियस्थोग्गहे जाव नोइंदियस्थोगहे (सू० ५२५) छबिहे ओहिणाणे पं० सं०- आणुगामिए अणाणुगामिते वढमाणते हीयमाणते पडिवाती अपडिवाती (सू० ५२६) नो कप्पद निगंथाण वा २ इमाई छ अवतणाई बदित्तते तं०-अलियवयणे हीलिअवयणे खिसितवयणे फरुसवयणे
गारत्थियवयणे विउसवितं वा पुणो उदीरित्तते (सू० ५२७) 'आभी'त्यादि, सुगम, नवरं अर्थस्य सामान्यस्य श्रोत्रेन्द्रियादिभिः प्रथममविकल्प्यं शब्दोऽयमित्यादिविकल्परूपं चोत्तरविशेषापेक्षया सामान्यस्यावग्रहणमर्थावग्रहः, स च नैश्चयिक एकसामयिको व्यावहारिकस्त्वान्तमौंहूर्तिका, अर्थविशेदापितत्वाद् व्यञ्जनावग्रहब्युदासः, स हि चतुर्थो । 'आणुगामिए'त्ति अननुगमनशीलमनुगामि तदेवानुगामिक-देशान्त
रगतमपि ज्ञानिनं यदनुगच्छति लोचनवदिति, यत्तु तद्देशस्थस्यैव भवति तद्दे शनिबन्धनक्षयोपशमजत्वात् स्थानस्थदीप
AAACAKACKAGACAS
दीप
अनुक्रम [१७५]
ECO
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~172~