________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५२२]
उद्देशः३
प्रत सूत्रांक [५२२]
श्रीस्थाना-18 द्वितीतातो परिवसंति, सं०-सिरि हिरि घिति कित्ति बुद्धि लच्छी ७ । जमवरदाहिणे णे छ महानईओ पं०
स्थाना० असूत्र
तं०-गंगा सिंधू रोहिया रोहितसा हरी हरिकता ८ । जंबूमंदरउत्तरे पंछ महानतीतो पं० सं०-नरकंता नारिकता वृत्तिः सुवन्नकूला रुप्पकूला रत्ता रत्तवती ९ । जंयूमंदरपुरच्छिमे णं सीताते महानदीते उभयकूले छ अंतरनईओ पंतं.
अकर्मभू-गाहावती दहावती पंकवती तत्तजला मत्तजला उम्मत्तजला १० । अंबूमंदरपश्चस्थिमे णं सीतोदाते महानतीते उभय- है| भ्याद्याः ॥३६९॥
कूले छ अंतरनदीभी पं० ०-खीरोदा सीहसोता अंतोवाहिणी उम्मिमालिणी फेणमालिणी गंभीरमालिणी ११ । ऋतवोऽजधायइसंडदीवपुरच्छिमद्धेणं छ अकम्मभूमीओ पं० त०-हेमवए, एवं जहा जंबुद्दीवे २ तहा नदी जाव अंतरण- मरात्रा अदीतो २२ जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे भाणितब्ब ५५ (सू०५२२) छ उदू पं० त०-पाउसे बरिसारते स- |तिरात्राः रए हेमंते वसंते गिम्हे १ (सू० ५२३) छ ओमरत्ता पं० त०-ततिते पव्वे सत्तमे पन्चे एकारसमे पन्चे पन्नरसमे पल्वे
सू०५२२एगूणवीसइमे पव्वे तेवीसइमे पब्वे २ । छ अइरचा पं० २०-चउत्थे पन्ने अहमे पन्ने दुवालसमे पो सोलसमे पव्ये
५२४ वीसइमे पव्वे चउवीसइमे पव्वे ३ (सू० ५२४) सुबोध चैतत् , नवरं कूटसूचे हिमवदादिषु वर्षधरपर्वतेषु द्विस्थानकोतक्रमेण द्वे द्वे कूटे समवसेये इति । अनन्तरो-1 पवर्णितरूपे च क्षेत्रे कालो भवतीति कालविशेषनिरूपणाय 'छ उऊ' इत्यादि सूत्रत्रयं, सुगमं चेदं, नवरं 'उडु'त्ति द्विमासप्रमाणकालविशेष ऋतु, तत्राषाढश्रावणलक्षणा प्रावृट् एवं शेषाः क्रमेण, लौकिकव्यवहारस्तु श्रावणाचा वर्षाशरद्धेमन्तशिशिरवसन्तग्रीष्माख्या ऋतव इति, 'ओमरत्त'त्ति अवमा-हीना रात्रिरवमरात्रो-दिनक्षयः, 'पब्बत्ति अ-5
दीप
अनुक्रम [५७३]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~171~