________________
आगम
(०३)
प्रत सूत्रांक
[५२१]
दीप
अनुक्रम
[५७२]
Education १
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [ ५२१]
स्थान [६],
उद्देशक [-],
चातुरन्त चक्रवर्ती, पटू पूर्वशतसहस्राणि - तलक्षाणि, पूर्वं तु चतुरशीतिर्वर्ष लक्षाणां तद्गुणेति । 'आदाणीयस्स'त्ति आदीयते - उपादीयते इत्यादानीयः उपादेय इत्यर्थः, पुरुषाणां मध्ये आदानीयः पुरुषश्चासावादानीयश्चेति वा पुरुषादानीयस्तस्य । चन्द्रप्रभस्य षण्मासानिह छद्मस्थपर्यायो दृश्यते आवश्यके तु पद्मप्रभस्यासौ पठ्यते, चन्द्रप्रभस्य तु त्रीनिति मतान्तरमिदमिति । छद्मस्थश्चेन्द्रियोपयोगवान् भवतीतीन्द्रियप्रत्यासत्त्या त्रीन्द्रियाश्रितं संयममसंयमं च प्रतिपादयन् | सूत्रद्वयमाह - 'तेइंदिए'त्यादि कण्ठ्यं, नवरं 'असमारभमाणस्सत्ति अव्यापादयतः, 'घाणामा उत्ति प्राणमयात्सौख्यात् गन्धोपादानरूपात् अव्यपरोपयिता - अभ्रंशकः, प्राणमयेन-गन्धोपलम्भाभावरूपेण दुःखेना संयोजयिता भवति, इह चाव्यपरोपणमसंयोजनं च संयमोऽनाश्रवरूपत्वादितरदसंयम इति । इयं च संयमासंयमप्ररूपणा मनुष्यक्षेत्र | एवेति मनुष्यक्षेत्रगतपट्र्स्थानकावतारि वस्तुप्ररूपणाप्रकरणं 'जंबुद्दीवेत्यादिकं पञ्चपञ्चाशत्सूत्रप्रमाणमाह
जंबुद्दीवे २ छ अकम्मभूमीओ पं० नं० - हेमवते हेरण्णवते हरिवस्से रम्मगवासे देवकुरा उत्तरकुरा १ । जंबुद्दी २ छवासा पं० [सं० भरहे एरवते हेमवते हेरन्नवर हरिवासे रम्मगवासे २ । जंबुदीये २ छ वासहरपव्वता पं० तं०हिमवंते महाहिमवंते निसढे नीलवंते रुप्पि सिहरी ३ । जंबूमंदरदाहिणे णं छ कूडा पं० [सं० चुहिमवंतकूडे वेसमणकूडे महाहिमवंतकडे वेरुलित कूडे निसढकूडे रुयगकूडे ४ । जंबूमंदरउत्तरे णं छ कूडा पं० तं० नेलवंतकूडे वदंसणकूडे रुप्पिकडे मणिकंचणकूडे सिहरिकूडे तिगिच्छकूडे ५ जंबूदीवे २ छ महदद्दा पं० [सं० पडमद महापउमद्दहे तिगिच्छद्दहे केसरिरहे महापोंडरीयद्दहे पुंडरीयदहे ६ । तत्थ णं छ देवयाओ महट्टियाओ जब पलिओवम
Far Far & Pria Use Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~ 170~