________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५१७]
श्रीस्थानाइसूत्र
RABHA
॥३६८॥
पूज्यच
प्रत सूत्रांक [५१७] दीप अनुक्रम [५६८]
रोहिणी उभयजोगा॥” इति, [त्रीण्युत्तराणि विशाखा पुनर्वसू रोहिणी उभययोगानि ॥] द्वितीयमपार्द्ध यत्र तत् व्यपार्द्ध स्थाना. सार्द्धमित्यर्थः, क्षेत्रं येषा तानि तथा, यतः पञ्चचत्वारिंशन्मुहूर्तानीति, अन्यानि दश पश्चिमयोगानि, पूर्वभागादिनक्षत्राणां || उद्देशः ३ गुणोऽयं,-'उक्तक्रमण नक्षत्रैयुज्यमानस्तु चन्द्रमाः । सुभिक्षकृद्विपरीतं युज्यमानोऽन्यथा भवेत् ॥१॥ इति । अनन्तरं अभिचचन्द्रव्यतिकर उक्त इति किश्चिच्छब्दसाम्यात्तद्वर्णसाम्याद्वा अभिचन्द्रकुलकरसूत्रं, तद्वंशजन्मसम्बन्धादरतसूत्रं पार्श्व-न्द्रःभरतः नाथसूत्रं च, जिनसाधाद्वासुपूज्यसूत्रं चन्द्रप्रभसूत्रं चाह
पार्थवासुअभिधंदे णं कुलकरे छ घणुसयाई उई उच्चत्तेणं हुत्था (सू० ५१८) भरहे थे राया पारंतवकवट्ठी छ पुग्यसत. सहस्साई महाराया हुस्था (सू. ५१९) पासस्स णं अरहओ पुरिसादाणियस्स छ सता वादीणं सदेवमणुयासुराते परि- भन्द्रप्रभाः साते अपराजियाणं संपया होत्था । वासुपुजे णं अरहा छहि पुरिससतेहिं सद्धिं मुंढे जाव पब्वाइते । चंदप्प णं अरहा त्रीन्द्रिय छम्मासे छउमस्थे हुत्था (सू० ५२०) तेतिदियाणं जीवाणं असमारभमाणस्स छबिहे संजमे कजति, सं०-पाणा
संयमामातो सोक्खातो अवबरोवेत्ता भवति घाणामएणं दुक्खेणं असंजोरत्ता भवति, जिब्भामातो सोक्खातो अबरोवेत्ता भवइ० संयमी एवं व फासामानोवि । तेइंदियाणं जीवाणं समारभमाणस्स छबिहे असंजमे कजति, सं०-धाणामातो सोक्यातो ववरोवेत्ता भवति, घाणामएणं दुक्खेणं संजोगेत्ता भवति, जाव फासमतेणं दुक्खेणं संजोगेत्ता भवति (सू० ५२१)
५२१ 'अभिचंदे' त्यादि, सुगमानि चैतानि, नवरं अभिचन्द्रोऽमुष्यामवसपिण्यां चतुर्थः कुलकरः । 'चाउरंत'त्ति चत्वा-ID३६८॥ रोऽन्ताः-समुद्रत्रयहिमवल्लक्षणा यस्यां सा चतुरन्ता-पृथ्वी तस्या अयं स्वामीति चातुरन्तः स चासौ चक्रवती चेति
सू०५१८
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~169~