________________
आगम
(०३)
प्रत
सूत्रांक
[५१५]
दीप
अनुक्रम [५६६ ]
[ भाग - 6] "स्थान" स्थान [६],
Can Education intimational
- अंगसूत्र - ३ ( मूलं + वृत्तिः)
उद्देशक [-],
मूलं [५१५]
सं निरया सेढी सीमंतगस्स बोद्धव्वा । पुम्वुत्तरेण नियमा एवं सेसासु विदिसासु ॥ २ ॥ एकेको य दिसासुं मन्झे निरओ भवेऽपइट्टाणो । विदिसानिश्यविरहियं तं पयरं पंचगं जाण ॥ ३ ॥” [ एकोनपंचाशभिरयाणां श्रेणिः सीमन्तकस्य पूर्वस्यां उत्तरस्यामपरस्यां दक्षिणतश्च बोद्धव्या ॥ १ ॥ सीमन्तकस्य पूर्वोत्तरस्यां अष्टचत्वारिंशतो नरकाणां श्रेणिनियमाद् बोद्धव्या एवं शेषास्वपि विदिशासु ॥ २ ॥ दिश्वेकैको मध्ये व अप्रतिष्ठानो निरयवासो भवेत् विर्दिनरकविरहितं तत्प्रस्तरं पंचमयं जानीहि ॥ ३ ॥ ] सीमन्तकस्य च पूर्वादिषु दिक्षु सीमन्तकप्रभादयों नरका भवन्ति, तदुक्तम्"सीमंतकप्पभो खलु निरओ सीमंतगस्स पुच्वेण । सीमंतगमज्झिमओ उत्तरपासें मुणेयब्वो ॥ १ ॥ सीमंतावतो पुण निरओ सीमंतगस्स अवरेणं । सीमंतगावसिद्धो दाहिणपासे मुणेयच्वो ॥ २ ॥” इति [ सीमन्तकप्रभः खलु निरयः सीमन्तकस्य पूर्वस्यां सीमन्तकमध्यमः उसरपार्श्वे ज्ञातव्यः ॥ १ ॥ सीमन्तावर्त्तः पुमेनिरयः सौमन्तकस्थापरस्यां सीमन्तकावशिष्टो दक्षिणपार्श्वे ज्ञातव्यः ॥ २ ॥ ] ततः पूर्वादिषु चतसृषु दिक्षु सीमन्तकापेक्षया तृतीयादयः प्रत्येकमावलिकासु क्लियादयो नरका भवन्तीति, एवं चैते लोलादयः पडप्यावलिकागतानां मध्ये अंधता विमाननरकेन्द्रकास्ये ग्रन्थे, यतसत्रोक्तम्- "लोले तह लोलुए चेच" इति [ ठोलसथा लोलुपश्चैव ] एती चावलिकायाः पर्यन्तमी तथा 'उद्वे चैव निद्दद्दे'ति [ उद्दग्धश्चैव निर्दग्धः ] एतौ सीमन्तकप्रभाद्विंशतितमेकविंशाविति, तथा 'जर तह पजरए'ति [जरकस्तथैव प्रजरकः ] पञ्चत्रिंशत्तमपटूत्रिंशत्तमी, केवढं लोलो लोप इत्येवं शुद्धपदैः सर्वनरकाणां पूर्वावलिकायामेवाभिलापः, उत्तरदिगाद्यावलिकासु पुनरेभिरेव सविशेषैर्नामभिर्नरका अभिलप्यन्ते, तद्यथा-उत्तरायां
Far Far & Private
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~166~