SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [५१५] श्रीस्थाना- सूत्रवृत्तिः ॥३६७॥ प्रत सूत्रांक लोलमध्यो लोलुपमध्य इत्यादि, एवं पश्चिमायां लोलावतों दक्षिणाया लोलावशिष्ट इत्यादि, उक्तं च-“मज्झा उत्तर- स्थाना पासे आवत्ता अवरओ मुणेयवा । सिट्ठा दाहिणपासे पुचिल्लाओ विभइयचा ॥१॥" इति, [उत्तरपार्थे लोलमध्या | उद्देशः३ अपरस्यां लोलावतः ज्ञातव्याः दक्षिणपाचे लोलशिष्टाः पूर्वदिका विभक्तव्याः॥१॥] इह तु दक्षिणानामेषां विवक्षि- विमानप्रतत्वेन लोलावशिष्ट इत्यादिवक्तव्येऽपि सामान्याभिधानमेव निबिशेष विवक्षितमिति सम्भाव्यते । 'चउत्थीए'त्ति पङ्क- स्तटाः पूप्रभायां अपकान्ता अपकान्ता वेत्यादि तथैव, इह च सप्त प्रस्तटाः सप्तव नरकेन्द्रकाः, यथोक्तम्-"आरे मारे नारे I |वभागातत्थे तमए य होइ बोद्धव्ये । खाडखडे य खडखडे इंदयनिरया चउत्थीए ॥२॥ इति, [आरो मारो नारस्तानः || दीनि नतमस्कश्च भवति बोद्धव्यः । खाडखडश्च खंडखडः इंद्रकनिरयाश्चतुर्थ्यां ॥१॥] तदेवं आरा मारा खाडखडा नरके पद न्द्रकाः, अन्ये तु वाररोररोरुकाख्यात्यः प्रकीर्णकाः, अथवा इन्द्रका एव नामान्तरैरुक्ता इति सम्भाव्यत इति । अ-IN सू०५१६नन्तरमसाधुचयोफलभोत्कृस्थानान्युक्कानीतश्च साधुचर्याफलभोक्तस्थानविशेषानाह ५१७ चंभलोगे णं कप्पे छ विमाणपत्थडा पं० २०-अरते विरते णीरते निम्मले वितिमिरे विसुद्धे (सू० ५१६) चंदस्स ण जोतिसिंदस्स जोतिसरनो छ णक्खता पुन्बभागा समखेत्ता तीसतिमुहुत्ता पं० सं०-पुव्वाभवया कत्तिता महा पुच्चाफग्गुणी मूलो पुब्बासाढा । चंदस्स णं जोतिसिंदस्स जोतिसरण्णो छ णक्खत्ता णतंभागा अवडक्वेत्ता पन्नरसमुहुत्ता पं० सं०-सयभिसता भरणी अद्दा अस्सेसा साती जेवा । चंदस्स णं जोइसिंदस्स जोतिसरनो छ नक्वत्ता उभयभागा ॥३६७॥ विवड्खेत्ता पणयालीसमुहुत्ता पं० त०-रोहिणी पुणब्यसू उत्तराफग्गुणी विसाहा उत्तरासाढा उत्तराभवया (सू० ५१७) | क्षत्राणि [५१५] दीप अनुक्रम [५६६] wjanuman पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते ~167~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy