________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५१५]
प्रत
सूत्रांक
भीखाना- पाचोरेकस्यां मत्या पुनरितरस्यां पुनस्तस्यामेवेत्येवं क्रमेण भावनीया, पतङ्गः-शलभस्तस्य वीथिका-मार्गः तद्वधा सा स्थाना. असूत्र- स्था, पतङ्गगतिहिं अनियतकमा भवति एवं याऽनाश्रितकमा सा तथा, 'संबुकवहति सबुक वास्तद्वच्छ- उद्देश:३
मानमिवदित्यों या वृत्ता सा संबुलवृत्तेति, इयं च द्वेधा, तत्र यस्यां क्षेत्रबहिर्भागाच्छववृत्तत्वगत्वाऽटन क्षेत्र- क्षुद्राः गो. ॥१६॥
समध्यमागमायाति साऽभ्यन्तरसंबुक्का, यस्यां तु मध्यभागाद् बहियोति सा बहिःसम्युकेति, 'गंतुं पश्चागयति उपा- चरचयों
याशिर्गतः सन्नेकस्यां गृहपकौ भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयायां गृहपको यस्यां मिक्षते | अपकान्तसा गत्वाप्रत्यागता, गत्वा प्रत्यागतं यस्यामिति च विग्रह इति । अनन्तरं साधुचयोंकेति योप्रस्तावादसाधु- निरया: चर्याफलभोक्तस्थानविशेषाभिधानाय सूत्रद्वयं-'जंबूद्दी'त्यादि सुगर्म, नवरं 'अवत'त्ति अपक्रान्ता सर्वतुभ- सू०५१३मावेभ्योऽपगता-भ्रष्टास्तदन्येभ्योऽतिनिकृष्टा इत्यर्थः, अपकान्ता वा-अकमनीया, सर्वेऽप्येवमेव नरकार, विशे-ट
पतश्चैते इति दर्शनार्थं विशेषणमिति सम्भाव्यते, ते च ते महानरकाश्चेति विग्रहः, एतेषां चैवं प्ररूपणा-"तेरि-1 ४ कारस भव सत्त पंच तिन्नेव होंति एको य । पत्थडसक्ला एसा सत्तसुवि कमेण पुढवीसु॥१॥"[प्रयोदशैकादश
नव सप्त पंच यो भवति एक एव सप्तस्वपि पृथ्वीषु क्रमेणैषा प्रस्तटसध्या ॥१॥] एवमेकोनपश्चाशवासटा, एतेषु क्रमेणैतावन्त एव सीमन्तकादयो वृत्ताकारा नरकेन्द्रकाः, तत्र सीमन्तकस्य पूर्वोदिदिक्षु एकोनपश्चाशयमाणा नरका-10 वली विदिक्षु चाष्टचत्वारिंशत्रमाणेति प्रतिप्रस्तटमुभयैकैकहान्या सप्तम्यां दिश्वकैक एव विदिक्षु न सन्त्येवेति, उर्फ४॥३६६॥ च-"एगणुवन्ननिरया सेढी सीमंतगस्स पुग्वेणं । उत्तरओ अवरेण य दाहिणओ चेव बोजव्या ॥१॥ अडयोली
[५१५]
दीप अनुक्रम [५६६]
95%सक
५१५
File Form
a t
wtanmay
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~165~