________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५१५]
प्रत
सूत्रांक [५१५]
दीप अनुक्रम [५६६]
'छब्बिहे त्यादि सुगम, परमिह क्षुद्राः-अधमाः, यदाह-"अल्पमधमं पणखीं क्रूरं सरघां नटी च षट् क्षुद्रान् । युवते" दति , अधमत्वं च विकलेन्द्रियतेजोवायूनामनन्तरभवे सिद्धिगमनाभावाद्, यत उक्तम्-'भूदगपंकप्पभवा चउरोह
रिया उ छच्च सिज्ञज्जा । विगला लभेज विरई नउ किंचि लभेज सुहुमतसा ॥१॥"[भूदकपङ्कप्रभवाश्चत्वारः वनअसतेः षट् सिद्ध्यन्ति । विकला लभन्ते विरतिं नतु किमपि सूक्ष्मत्रसाः॥१॥] (सूक्ष्मत्रसाः तेजोवायू इति तथा एतेषु द्र देवानुत्पत्तेश्च, यत उक्तम्-"पुढवीआउवणस्सइगन्भे पजत्तसंखजीवीसु । सग्गचुयाण बासो सेसा पडिसेहिया ठाणार Nu१॥" इति [पृथ्व्यबनस्पतिगर्भजपर्याप्तसङ्खबजीविषु स्वर्गच्युतानां वासः शेषाणि स्थानानि प्रतिषेधितानि ॥१॥ 18 सम्मूच्छिमपश्चेन्द्रियतिरश्चां चाधमत्वं तेषु देवानुसत्तेः, तथा पञ्चेन्द्रियत्वेऽप्यमनस्कतया विवेकाभावेन निर्गुणत्वा
दिति, वाचनान्तरे तु सिंहाः व्याघ्रा वृका दीपिका ऋक्षास्तरक्षा इति क्षुद्रा उक्ता क्रूरा इत्यर्थः । अनन्तरं सत्त्वविशेषा उक्ताः, सत्त्वानां चानपायतः साधुना भिक्षाचर्या कार्येति, सा च पोढेति दर्शयन्नाह-छविहे'त्यादि, 'गोयरचरि
यत्ति गो:-बलीवईस्य चरण-चरः गोचरस्तद्वद्या चर्या-चरणं सा गोचरचर्या, इदमुक्तं भवति-यथा गोरुच्चनीचतराणेष्वविशेषतश्चरणं प्रवत्तते तथा यत्साधोररक्तद्विष्टस्योच्चनीचमध्यमकुलेषु धर्मसाधनदेहपरिपालनाय भिक्षार्थं चरणं
सा गोचरचर्येति, इयं चैकस्वरूपाऽप्यभिग्रहविशेषात् पोढा, तत्र प्रथमा पेटा-वंशदलमयं वस्त्रादिस्थानं जनप्रतीतं, सा लाच चतुरस्त्रा भवति, स्थापना ततश्च साधुरभिग्रहविशेषाद्यस्यां चर्यायां प्रामादिक्षेत्रं पेटावचतुरस्रं विभजन्विहरति सा151 र पेटेत्युच्यते, एवमर्द्धपेटाऽपि एतदनुसारेण वाच्या, गोमूत्रणं गोमूत्रिका तद्वद्या सा तथा, इयं हि परस्पराभिमुखगृह
FACAKACACASSACANCCASEX
Eco
File For
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~164~