________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५१२]
श्रीस्थाना- सूत्र
16 वृत्तिः
॥३६५॥
प्रत सूत्रांक [५१२]
दीप अनुक्रम [५६३]
रूपमाह-'छविहे'त्यादि, षड्विधः-पझेदो विप्रतिपन्नयोः कचिदर्थे वादो-जल्पो विवादः प्रज्ञप्तः, तद्यथा-'ओस-
11 स्थाना. कइत्त'त्ति अवष्यष्क्य-अपस्त्यावसरलाभाय कालहरणं कृत्वा यो विधीयते स तथोच्यते, एवं सर्वत्र, कचिच्च 'ओस- | उद्देशः३ कावइत्तत्ति पाठस्तत्र प्रतिपन्धिनं केनापि व्याजेनापसl-अपसृतं कृत्वा पुनरवसरमवाप्य विवदते, 'ओसकइत्त'त्ति
क्षुद्राः गोउत्ष्यष्क्य उत्सृत्य लम्धावसरतयोत्सुकीभूय 'उस्सकावइत्त'त्ति पाठान्तरे परमुत्सुकीकृत्य लब्धावसरो जयार्थी विवदते, चरचर्या तथा 'अणुलोमहत्त'त्ति विवादाध्यक्षान् सामनीत्याऽनुलोमान् कृत्वा प्रतिपन्धिनमेव वा पूर्व तत्पक्षाभ्युपगमेनानुलोमं अपकान्तकृत्वा 'पडिलोमइत्ता' प्रतिलोमान् कृत्वा अध्यक्षान् प्रतिपन्धिनं वा, सर्वथा सामर्थे सतीति, तथा भइस'त्ति अध्य- निरयाः क्षान् भक्त्वा-संसेव्य, तथा 'भेलहत्त'त्ति स्वपक्षपातिभिर्मिश्रान् कारणिकान् कृत्वेति भावः कचित्तु 'भेषइत्त'त्ति
परतावासू०५१३पाठः तत्र भेदयित्वा केनाप्युपायेन प्रतिपन्धिनं प्रति कारणिकान् द्वेषिणो विधाय स्वपक्षग्राहिणो वेति भावः। विवाद ५१५ च कृत्वा ततोऽप्रतिक्रान्ताः केचित् क्षुद्रसत्त्वेपूसद्यन्त इति तान्निरूपयन्नाह
छविहा खुड्डा पाणा पं० त०-वेदिता तेइंदिता चउरिदिता संमुच्छिमपंचिंदिततिरिक्खजोणिता तेउकातिता बाउकातिता (सू० ५१३) छविधा गोयरचरिता ५००-पेडा अद्धपेडा गोमुत्तिता पतंगविहिता संबुफावडा गपचागता (सू० ५१४) जंबुद्दीवे २ मंदरस्स पब्वयस्स य दाहिणेणमिमीसे रतणप्पभाते पुढवीए छ अवकतमहानिरता पं० तं०-लोले लोलुए उड़े निदड़े जरते पजरते, चउत्थीए णं पंकप्पभाए पुढवीते छ अवकता महानिरता पं० तं
॥३६५॥ आरे वारे मारे रोरे रोरुते खाडखडे (सू०५१५)
*
-*
-*
BANEautatus
Fit For
m
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~163~