________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५१२]
प्रत
सूत्रांक [५१२]
दीप अनुक्रम [५६३]
सरित्यागो रस परित्यागः४,कायलेना-दारीरक्वेशनं स च वीरासनादिरनेकधा ५, प्रतिसंलीनता-गुप्तता, सा चेन्द्रि&यकषाययोगविषया विविक्तशयनासनता वेति । 'अभितरए सि लौकिकैरमभिलक्ष्यत्वात् तन्त्रास्तरीयैश्च परमार्थ
तोऽनासेव्यमानत्वाम्मोक्षप्रात्पन्तरकत्वाचाभ्यन्तरमिति, प्रायश्चि-उक्तनियंचनमालोचनादि वाविषमिति १, विनी-1 यते कर्म बेन स विनयः, उप-"जम्हा विणयइ कर्म अविहं चाउरतमोक्खाए । सम्हा र वयंति विऊ विणयंति
विलीणसंसारा॥१॥" इति, [यस्मात् विनयति कर्म अष्टविधं चातुरन्तमोक्षाय । तस्मातु वदन्ति विद्वांसो विनय Pइति विठीनसंसारा-केवलिनः॥१॥] सच ज्ञानादिभेदात् सप्तधा वक्ष्यते २ तथा व्यावृत्तभावो पैयावृत्त्यं धर्मसा-1
धनार्थेमन्नादिदानमित्यर्थः, आह च-'वेयावच्चं वावडभावो इह थम्मसाहणणिमित्तं । अण्णाझ्याण विहिणा संपायणमे-1x &ास भावत्यो ॥१॥" इति, [वैयावृत्यं व्यापृतभाव इह धर्मसाधननिमितं । अन्नादिकानां संपादनमेष भावार्थः॥mlt
तथ दसधा-"आयरिय उवज्झाए थेरतवस्सीगिलाणसेहाणं । साहमियकुलगणसंघसंगर्य तमिह कायवं ॥१॥" इति ४३[आचार्योपाध्यायस्थविरतपस्विग्लानशैक्षाणां । साधर्मिककुलगणसंघानां संगतं तदिह कर्तव्यं ॥१॥] सुष्टु आ-18 & मर्यादया अध्यायः-अध्ययनं स्वाध्यायः, स च पञ्चधा-वाचना प्रच्छना परावर्तना अनुप्रेक्षा धर्मकथा ति ४,ध्या
तिर्थानं एकाग्रचिन्तानिरोधस्तचतुर्दा प्राग् व्याख्यात, तत्र धर्मशक्के एव तपसी निर्जरार्थत्वात् नेतरे बन्धहेतुवादिति 12 ५५, व्युत्सगे:-परित्यागः, स च द्विधा-द्रव्यतो भावतच, तत्र द्रव्यतो गणशरीरोपध्याहारविषयः, भावतस्तु क्रोधादि-18 सै विषय इतिहाएते च तपासूत्रे दशकालिकाद्विशेषतोऽवसेवे इति । अनन्तरोदितार्थेषु विवदते कश्चिदिति विवादस्व-परे।
SSSSSS-325%
ER
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~162~