________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५१०]
प्रत सूत्रांक [५१०]
श्रीस्थाना- अनिश्रितं गोधमैरेव विशिष्टं गृह्णाति, यदिह न स्पृष्ट तत्स्सष्टमेवेति । अनन्तरं मतिरुका सद्विशेषवन्तश्च पसन्दीति स्थाना० सूत्र- तपोऽभिधानाय सूत्रद्वयम्
उद्देशः३ वृत्तिः छबिहे बाहिरते तवे पं० सं०-अणसणं ओमोदरिया मिक्खातरिता रसपरिचाते कायकिलेसो परिसलीनता । छवि
बाह्यान्तअभंतरिते तवे पं० तं०-पायच्छित्तं विणओ वेयावर्ष सहेव समाओ झाणं विउस्सग्गो (सू०५११) छबिहे वि.
रतपसी ॥३६४॥ वादे पं० सं०-ओसकातित्ता उस्सकइत्ता अणुलोमइसा पडिलोमतिचा भइत्ता भेलतित्ता (सू०५१२)
विवादाः 'एन्विहे'त्यादि गतार्थमेतत् तथापि किञ्चिदच्यते, 'बाहिरए तवेत्ति बाह्यमित्यासेव्यमानस्य लौकिकैरपि तपक्षपासू०५११ज्ञायमानत्वात् प्रायो बहिः शरीरस्य तापकत्वाद्वा तपति-दुनोति शरीरकर्माणि यत्तसप इति, तत्रानशन-अभोजनमा-II ५१२
हारत्याग इत्यर्थः, तद् द्विधा-इत्वरं यावत्कथिकं च, तत्रेवरं चतुर्थादि षण्मासान्तमिदं तीर्थमाश्रित्येति, यावत्काधिक छात्वाजन्मभावि त्रिधा-पादपोपगमनेजितमरणभक्तपरिज्ञाभेदादिति, एतच्च प्राग्व्याख्यातमिति १, 'मोमोयरियाति - [वम-ऊनमुदरं-जठरं अवमोदरं तस्य करणमवमोदरिकेति, सा च द्रव्यत उपकरणभकपानविषया प्रतीता, मावतस्तु कोधादित्याग इति ३, तथा भिक्षार्थं पर्या-चरणमटन भिक्षाचर्या सैव तपो निर्जराकरवादनशनवत् अथवा सामान्यीपादानेऽपि विशिष्टा विचित्राभिग्रहयुक्तत्वेन वृत्तिसङ्ग्रेपरूपा सा ग्राह्या, यत इहैव वक्ष्यति-'छब्बिहा गोयरचरिवाति,
M ॥३६४॥ मान चेयं ततोऽत्यन्तभिनेति, भिक्षाचर्यायां चाभिग्रहा द्रव्यादिविषयतया चतुर्विधाः, तत्र द्रव्यतोऽलेपकाचांचव द्रव्य
ग्रहीष्ये, क्षेत्रतः परग्रामगृहपञ्चकादिलब्धं, कालतः पूर्वाहादी, भावतो गानादिप्रवृत्तालग्यमिति ३, रसा-बीरादयस्त
दीप
अनुक्रम [५६१]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~161~