________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५१०]
प्रत सूत्रांक [५१०]
+CEROSSASR950:50RRESS
है ज्ञान प्रवर्तते तदा अनिश्रितमलिङ्गमवगृह्णातीत्यभिधीयते, 'असंदिद्धति असंदिग्ध-निश्चितं सकलसंशयादिदोषरहित
मिति, यथा तमेव योषिदादिस्पर्शमवगृहत् योषित एवायं चन्दनस्यैवायमित्येवमवगृह्णातीति । एवमीहापायधारणाम-12 तीनां पड़िधत्वं, नवरं धारणायां क्षिप्रधुवपदे परित्यज्य पुराणदुर्द्धरपदाभ्यां सह पडिधत्वमुक्त, तत्र च पुराण-बहु-18 कालीनं दुर्द्धरं-ाहनं चित्रादीनि, क्षिप्रबहुबहुविधादिपदषविपर्ययेणापि पद्विधा अवग्रहादिमतिर्भवतीति मतिभेदानामष्टाविंशतेद्वादशभिर्गुणनात् त्रीणि शतानि पत्रिंशदधिकानि भवन्ति, अभाणि च भाष्यकारेण-"जंबहु १ बहुविह ४/२ खिप्पा २ अणिस्सिय ४ निच्छिय ५ धुवे ६ यर १२ विभिन्ना । पुणरोग्गहादओ तो तं छत्तीसत्तिसयभेदं ॥१॥" इति,
"नानासइसमूह बहुं पिहं मुणइ भिन्नजाइयं १ । बहुविहमणेगभेदं एकेकं निद्धमहुरादि २॥२॥ खिप्पमचिरेण ३ तं चिय.सरूवओज अनिस्सियमलिंग ४ । निच्छयमसंसयं जं ५ धुवमच्चंतं न उ कयाइ ६॥३॥ एतो चिय पडि-IN ४ वक्खं साहेजा निस्सिए विसेसो वा । परधम्मेहि विमिस्स निस्सियमविनिस्सियं इयरं ॥४॥" इति । “बहुबहुविध| क्षिप्रानिनितनिश्चितध्रुवेतरविभिन्ना यत्पुनरवग्रहादयोऽतस्तत्पत्रिंशदधिकत्रिशतभेदं ॥१॥ नानाशब्दसमूहं बहु पृथर जानाति भिन्नजातीयं । बहुविधमनेकभेदं स्निग्धमधुराधेकैकं ॥२॥ क्षिप्रमचिरेण तदेव अनिश्रितमलिंग निश्चितं यदसंशयं ध्रुवमत्यन्तं न तु कदाचित् ॥ ३॥ एतावत एव प्रतिपक्षान साधयेत् निश्रिते च विशेषः परधमैर्विमिदं निश्रितमविनिश्रितमितरत् ॥४॥" इह भावना-अक्षिप्रं चिरेण निश्रितं लिङ्गात् अनिश्रितं सन्दिग्धं अनुवं कदाचित् अथवा निश्रितानिश्रितयोरयमपरो विशेषः-निश्रितं गृह्णाति गवादिकमर्थं सारङ्गादिधर्मविशिष्टमवगृह्णाति
दीप
अनुक्रम [५६१]
Eco
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~160 ~