________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५१०]
श्रीस्थाना-
सूत्रवृत्तिः ॥३६॥
प्रत सूत्रांक [५१०]
एस विसेसावेक्खं सामन्नं गेहए जेण ॥२॥ तत्तोऽणंतरमीहा तत्तोऽवाओ य तब्बिसेसस्स । इय सामनविसेसा
द६ स्थाना० वेक्खा जातिमो भेओ ॥ ३॥ सम्वत्थेहावाया निच्छयओ मोत्तुमाइ सामन्नं । संववहारत्थं पुण सम्वत्थावग्गहोवाओ | उद्देशः३ ॥४॥ तरतमजोगाभावेऽवाउब्धिय धारणा तदंतमि । सब्वत्थ वासणा पुण भणिया कालंतरसइत्ति ॥५॥" [सामा-18
क्षिप्राद्या न्यमात्रग्रहणमवग्रहः प्रथमो नैश्चयिकः समयं ततोऽनन्तरमीहितवस्तुविशेषस्य योऽपायः॥१॥ स पुनरीहापायापेक्ष
ताहापाचापअवग्रहायाऽवग्रह इत्युपचरितः येनैप विशेषापेक्षया सामान्यं गृह्णाति ॥२॥ ततोऽनन्तरमीहा ततोऽपायस्तद्विशेषस्य एवं सामा-1
दिभेदाः न्यविशेषापेक्षया (ज्ञेयं) यावदन्तिमो भेदः ॥२॥ आदिसामान्य मुक्त्वा निश्चयतः सर्वत्रेहापायौ संव्यवहारार्थं पुनः अपायः[8 . सर्वत्रावग्रहः॥४॥ तरतमयोगाभावेऽपाय एव तदन्ते च धारणा सर्वत्र पुनः कालान्तरस्मृतिर्वासनेति भणिता ॥५॥ तत्र व्यवहारावग्रहमतिमाश्रित्य प्रायः पदिधत्वं व्याख्येयमिति, तद्यथा-क्षिप्रमवगृह्णाति-तूल्यादिस्पी क्षयोपशमपटु-12 त्वादचिरेणैव वेत्ति मतिस्तद्विशिष्टः पुरुषो वेति, 'बहुति शय्यायां छुपविशन्पुमांस्तत्रस्थयोपित्पुष्पचन्दनवखादिस्पर्श बहु-भिन्नजातीयं सन्तमेकैक भेदेनावबुध्यते अयं योषित्स्पर्श इत्यादि, 'बहुविहंति बहधो विधा-भेदा यस्य स बहुविधस्तं, योपिदादिस्पर्शमेकैकं शीतस्निग्धमृदुकठिनादिरूपमवगृह्णातीति, 'धुवंति धुवमत्यन्तं सर्वदेत्यर्थः, यदा यदा अस्य तेन स्पर्शन योषिदादिना योगो भवति तदा तदा तमवच्छिनत्तीत्यर्थः, एतदुक्तं भवति-सतीन्द्रिये सति चोपयोगे यदाऽसौ विषयः स्पृष्टो भवति तदा तमवगृहात्येवेति, 'अणिस्सिय'ति निश्रितो-लिङ्गप्रमितोऽभिधीयते, यथा ।। यूथिकाकुसुमानामत्यन्तं शीतमृदुस्निग्धादिरूपः प्राक् स्पर्शोऽनुभूतः तेनानुमानेन-लिङ्गेन तं विषयमपरिच्छिन्दत् यदा
दीप
अनुक्रम [५६१]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~159~