________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५०९]
प्रत
गूर्वाधोघटना मोसलिः॥१॥ तिर्यकृताः षट् पुरिमा त्रिज्यंतरिता नव स्फोटकाः ते पुनर्विज्ञातव्या हस्ते प्रमार्जनात्रिकेण ॥१॥] इयं च प्रमादाप्रमादप्रत्युपेक्षा लेश्याविशेषतो भवतीति लेश्यासू, लेश्याधिकारादेष पोन्द्रियतिर्यग-10 मनुष्यदेवलेश्यासूत्राणि, देवप्रत्यासत्त्या सकेत्यादिकान्यग्रमहिप्यादिसूत्राणि चावग्रहमतिसूत्रादग्विीनि, कण्ठ्यानि च नवरं देवानां जात्यपेक्षया अवस्थितरूपाः षट् लेश्या अवगम्तव्या इति । अनन्तरं देवरकन्यतोक्का, रेवाश्च भषप्रत्ययादेव विशिष्टमतिमन्तो भवन्तीति मतिभेदान् सूत्रचतुष्टयेनाह
बिहा पग्गहमती पं००-खिप्पमोगिण्हति बहुमोगिण्हति बहुषिधोगिण्हति धुषमोगिण्डति अणिस्सिवमोगिण्या असंदिवमोगिहा । छव्विहा ईहामती पं० सं०-खिप्पमीइति बहुमीहति जाव असंविद्यमीहति । छविधा अवागमती पं० त०-खिपमवेति जाब असंविखं अवेति, छविधा धारणा पं० ०-बहुं धारेर बहुविहं पारेर पोराणं धारेति
दुद्धरं धारेति अणिस्सितं धारेति असंदिद्धं धारेति (सू०५१०) 'छव्विहा उग्गहे'त्यादि मतिः-आभिनिबोधिक, सा चतुर्विधा, अषप्रहेदापायधारणाभेदात्, तनावग्रहः प्रधर्म सामान्यार्थग्रहणं तद्रूपा मतिरवग्रहमतिः, श्यं च द्विविधा-व्यञ्जनावग्रहमतिरावग्रहमतिश्च, तनावग्रहमतिर्दियानिश्चयतो व्यवहारतश्च, तत्र व्यञ्जनावग्रहोत्तरकालमेकसामयिकी प्रथमा, द्वितीया त्वम्समुहर्सप्रमाणा अवाधरूपा अपिडू सा ईहापाययोरुत्तरयोः कारणत्वादवग्रहमतिरित्युपचारितेति, यत आह-"सामन्नमेत्तगहणं नेच्छामो समयमोग्गहो पढमो । ततोऽणतरमीहियवस्थुविसेसस्स जोऽवाओ॥१॥ सो पुण बहाषायावेक्लाउ अघग्गहोत्ति उपपरिमो।
SAKSSSS
सूत्रांक [५०९]
दीप अनुक्रम [५६०]
Eaton
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~158~