SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५०९ ] दीप अनुक्रम [५६०] श्रीस्थाना ङ्गसूत्र वृत्ति: ॥ ३६२ ॥ वितथकरणे त्वरितं अन्योऽन्यग्रहणे आरभटा कोणा वस्त्रान्तः भवेयुस्तत्र निषीदनं वा संमर्दा ॥ १ ॥ गुर्वग्रहादौ अस्थानं रेणुगुंडितस्येच प्रस्फोटना विक्षेपस्तूत्क्षेपो यवनिकादौ वेदिकापंचकं च पर दोषाः ॥ २ ॥ ] उक्तविपरीतां प्रत्युपेक्षणामेवाह - 'छन्विहे 'त्यादि, षड़िधा अप्रमादेन - प्रमादविपर्ययेण प्रत्युपेक्षणा अप्रमादप्रत्युपेक्षणा प्रशप्ता, तद्यथा- 'अ४ णबाविगाहा, वस्त्रमात्मा वा न नर्त्तितं-न नृत्यदिव कृतं यत्र तदनर्त्तितं प्रत्युपेक्षणं, वस्त्रं नर्त्तयत्यात्मानं वेत्येषमिह * चत्वारो भङ्गाः १ तथा वस्त्रं शरीरं वा न वलितं कृतं यत्र तदवलितमिहापि तथैव चतुर्भङ्गी २ तथा न विद्यतेऽनुबन्धः - सातत्यप्रस्फोटकादीनां यत्र तदननुबन्धि, इत्समासान्तो दृश्यः, नानुबन्धि अननुबन्धीति वा ३ तथा न विद्यते मो|सली उकलक्षणा यत्र तदमोसलि ४ 'छप्पुरमा नव खोड' त्ति तत्र वस्त्रे प्रसारिते क्षति चक्षुषा निरूप्य तदवग्भागं तत्परावर्त्य निरूप्य च त्रयः पुरिमाः कर्त्तव्याः, प्रस्फोटका इत्यर्थः, तथा तत्परावर्त्य चक्षुषा निरूप्य च पुनरपरे त्रयः पुरिमा एवमेते पद्, तथा नव खोटका ते च त्रयस्त्रयः प्रमार्जनानां त्रयेण त्रयेणान्तरिताः कार्या इति, पदद्वयेनापि पञ्चमी अप्रमादप्रत्युपेक्षणोक्का, पुरिमखोटकानां सदृशत्वादिति, तथा पाणे:-हस्तस्योपरि प्राणानां प्राणिनां कुन्थ्वादीनामित्यर्थः 'विसोहणि'त्ति विशोधना प्रभार्जना प्रत्युपेक्ष्यमाणवस्त्रेणैव कार्या नवैव वाराः, उक्तन्यायेन खोटकान्तरितेति षष्ठी अप्रमादप्रत्युपेक्षणेति, इह गाधे - "बत्थे अप्पाणमि य चउहा अणञ्चावियं अवलियं च । अणुबंधि निरंतरया तिरिउगृहघट्टणा मुसली ॥ १ ॥ छप्पुरिमा तिरियकए नव खोडा तिन्नि तिन्नि अंतरिया । ते पुण वियाणि- १ यव्वा हृत्थंमि पमज्जणतिएणं ॥ २ ॥ " [ वस्त्रे आत्मनि चानर्चितं अवलितं च चतुर्धा अनुबंधिता निरंतरता तिर्य [भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [ ५०९ ] स्थान [ ६ ], उद्देशक [-], an Educato Far Forras Un पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र अत्र मूल-संपादने एका स्खलना जाता, स्थान- ६ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते ~ 157 ~ ६ स्थाना० उद्देशः ३ प्रमादाम मादप्रतिलेखनाः लेस्याः श *सोमय माग्रमहिव्यः ईशानमध्यपर्ष रिस्थतिः धरणाद्य ग्रमहिष्यः सू० ५०९ ॥ ३६२ ॥ [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy