SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [५०८] प्रत 5-455 25645-45 सूत्रांक [५०८] दीप अनुक्रम [५५९] दाहिणिलाणं जाव घोसस्स, जघा भूताणदस्स तथा सब्वेसिं उत्तरिहाणं जाव महाघोसस्स (सू०५०८) धरणस्स णं नागकुमारिदस्स नागकुमाररनो छस्सामाणियसाहस्सीओ पणत्तातो, एवं भूताणदस्सवि जाव महापोसस्स (सू०५०९) 'छन्वि'त्यादि, पड्डिधा-पडूभेदा प्रमादेन-उक्तलक्षणेन प्रत्युपेक्षा प्रमादप्रत्युपेक्षा प्रज्ञप्ता, तद्यथा-'आरभड'गाहा, आरभटा-वितथकरणरूपा, अथवा त्वरितं सर्वमारभमाणस्य, अथवा अर्द्धप्रत्युपेक्षित एवैकत्र यदन्यान्यवस्खग्रहणं सा आरभटा, सा च वर्जनीया सदोषत्वादिति सर्वत्र सम्बन्धनीयमिति, सम्मी -यत्र वस्त्रस्य मध्यप्रदेशे संवलिता कोणा भवन्ति, यत्र वा प्रत्युपेक्षणीयोपधिवेण्टिकायामेवोपविश्य प्रत्युपेक्षते सा सम्मति, मोसली प्रत्युपेक्ष्यमाणवखभागेन तिर्यगूलमधो वा घट्टनरूपा 'तइय'त्ति तृतीया प्रमादप्रत्युपेक्षणेति, क्वचिद् 'अट्ठाणढवणा यत्ति दृश्यते, तत्र गुर्ववग्रहादिके अस्थाने प्रत्युपेक्षितोपधेः स्थापनं-निक्षेपोऽस्थानस्थापना, प्रस्फोटना-प्रकर्षेण धूननं रेणुगुण्डितस्येव वस्त्रस्येति, इयं च चतुर्थी, 'विक्खित्त'त्ति वस्त्रं प्रत्युपेक्ष्य ततोऽन्यत्र यमनिकादौ प्रक्षिपति यद् अथवा वस्त्राञ्चलादीनां यदूर्वक्षेपण सा विक्षिप्तोच्यते ५, 'वेड्य'त्ति वेदिका पञ्चप्रकारा, तत्र ऊपवेदिका यत्र जानुनोरुपरि हस्ती कृत्वा प्रत्युपेक्षते १ अधोवेदिका जानुनोरधो हस्तौ निवेश्य २, एवं तिर्यग्वेदिका जानुनोः पावतो हस्तौ नीत्वा ३, द्विधावेदिका बाह्वोरन्तरे द्वे अपि जानुनी कृत्वा ४, एकतोवेदिका एक जानु बाहोरन्तरे कृत्वेति ५ षष्ठी प्रमादप्रत्युपेक्षति प्रक्रमा, इह गाथे-"वितहकरणमि तुरियं अन्नं अन्नं च गिण्ह आरभडा । अंतो व होज कोणा निसियण तत्थेव सं-18 महा ॥१॥ गुरुउग्गहादठाणं पष्फोडण रेणुगुंडिए चेव । विक्खेवं तु क्खेवो घेइथपणगं च छद्दोसा ॥२॥" इति । -40% 0 3 Eco File For पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~156~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy