________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [५०२]
स्थाना.
प्रत सूत्रांक [५०२] दीप अनुक्रम [५५०
श्रीस्थाना-पक्षणाप्रमादः, अनेन च प्रमार्जनाभिक्षाचर्यादिषु इच्छाकारमिथ्याकारादिषु च दशविधसामाचारीरूपव्यापारेषु या
प्र ङ्गसूत्र- मादोऽसाबुपलक्षितः, तस्यापि सामाचारीगतत्वेन षष्ठप्रमादलक्षणाच्यभिचारित्वादिति । अनन्तरं प्रत्युपेक्षाप्रमाद उक्त,
वृत्तिः अथ तामेव तद्विशिष्टामाह॥३६१॥
छविधा पमाषपडिलेहणा पं०२०-आरभडा संमदा बजेयन्वा य मोसली ततिता। पाफोडणा चडली पक्खिसा बेतिया छट्ठी ॥१॥ छव्विहा अपमायपडिलेहणा पं० त०-अणञ्चावितं अवलितं अणाणुबंधि अमोसलिं व । छरपुरिमा नव खोडा पाणी पाणविसोहणी ॥२॥ (सू०५०३) छ लेसाओ पं० सं०-कण्हलेसा जाव मुकलेसा, पंधिदियतिरिक्खजोणिया छ लेसाओ पं० २०-कण्हलेसा जाव सुकलेसा, एवं मणुस्सदेवाणवि (सू० ५०४) सकस्स णं देविंदस्स देवरम्रो सोमस्स महारत्नो छ अम्मामहिसीतो पं०, सकस्स णं देविंदस्स देवरण्णो जमस्स महारो छ अमामहिसीओ पं० (सू० ५०५) ईसाणस्स णं देविंदस्स मजिामपरिसाए देवाणं छ पलिओवमाई ठिती पं० (सू०५०६) छपिसिकुमारिमहतरितातो पं० सं०-रूता रुतंसा सुरूका रूपवती रूपकता रूतपमा, छ विनुकुमारिमहत्तरितातो पं० सं०-आळा सका सतेरा सोतामणी इंदा पणविजया (सू०५०७) धरणस्स णं नागकुमारिवस्स नागकुमाररनो छ अगमहिसीभो पं० सं०-आला सका सतेरा सोतामणी इंदा घणविजुया । भूताणवस्स णं नागकुमारिदस्स नागमाररमो छ अम्गमहिसीओ, पं० सं०-रुवा रूसा सुरूषा रूपवती रूवकता रूपमा, जघा धरणस्स तथा सम्वेसिं
ACANCE
धरणाद्यग्रमहिष्य: सू०५०३
५०८ ॥३६१॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~155~