________________
आगम
(०३)
प्रत सूत्रांक
[५०२]
दीप
अनुक्रम [५५० ]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [ ६ ],
उद्देशक [-],
मूलं [५०२ ]
र्णस्य - श्रमणादिभेदेन चतुष्प्रकारस्य, यक्षावेशेन चैव निमित्तान्तर कुपित देवाधिष्ठतत्वेन, मोहनीयस्य - मिथ्यात्ववेदशीकादेरुदयेनेति । उन्मादसहचरः प्रमाद इति तमाह — 'छव्विहे 'त्यादि, पद्विधः षट्कारः प्रमदनं प्रमादः प्रमत्तता | सदुपयोगाभाव इत्यर्थः, प्रज्ञप्तः, तद्यथा-मद्यं सुरादि तदेव प्रमादकारणत्वात् प्रमादो मद्यप्रमादो, यत आह-- “चि | तभ्रान्तिर्जायते मद्यपानाश्चित्ते भ्रान्ते पापचर्यामुपैति । पापं कृत्वा दुर्गतिं यान्ति मूढास्तस्मान्मद्यं नैव देयं न पेयम् ॥ १ ॥” इति, एवं सर्वत्र, नवरं निद्रा प्रतीता तद्दोषश्चायं - "निद्राशीलो न श्रुतं नापि वित्तं लब्धुं शक्तो हीयते चैष ताभ्याम् । ज्ञानद्रव्याभावतो दुःखभागी, लोकद्वैते स्यादतो निद्रयाऽलम् ॥ १ ॥” इति, विषयाः शब्दादयस्तेषां चैवं प्रमादता--" विषयव्याकुलचित्तो हितमहितं वा न वेत्ति जन्तुरयम् । तस्मादनुचितचारी चरति चिरं दुःखकान्तारे ॥ १ ॥” कषायाः - को धादयस्तेषामप्येवं प्रमादता - "चित्तरत्नम सक्ङ्किष्टमान्तरं धनमुच्यते । यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ॥ १ ॥” इति द्यूतं प्रतीतं तदपि प्रमाद एव, यतः-- "यूतासक्तस्य सच्चित्तं धनं कामाः सुचेष्टितम् । नश्यन्त्येव परं शीर्ष, नामापि च विनश्यति ॥ १ ॥" तथा प्रत्युपेक्षणं प्रत्युपेक्षणा, सा च द्रव्यक्षेत्र कालभावभेदाच्चतुर्धा, तत्र द्रव्यप्रत्युपेक्षणा वस्त्रपात्राद्युपकरणानामशनपानाद्याहाराणां च चक्षुर्निरीक्षणरूपा, क्षेत्रप्रत्युपेक्षणा कायोत्सर्गनिषदनशयनस्थानस्य स्थण्डिलानां मार्गस्य विहारक्षेत्रस्य च निरूपणा, कालप्रत्युपेक्षणा उचितानुष्ठान करणार्थं कालविशेवस्य पर्यालोचना, भावप्रत्युपेक्षणा धर्म्मजागरिकादिरूपा, यथा- “किं कय किं वा सेसं किं करणिजं तवं च न करेमि । पुव्वावरत्तकाले जागरओ भावपडिलेहणा ॥ १ ॥” इति, तत्र प्रत्युपेक्षणायां प्रमादः - शैथिल्यमाज्ञाऽतिक्रमो वा प्रत्यु
Far Fara & Pras Use Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ]
~154~
anthray.org
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः