________________
आगम
(०३)
प्रत
सूत्रांक
[५०० ]
+
गाथा
दीप
अनुक्रम
[५४४
-५४८]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [ ६ ],
उद्देशक [-],
मूलं [५०० ]
सूत्र
श्रीस्थाना-४ “आर्यको जरमाई राया सन्नायगा य उवसग्गे । बंभवयपालणा पाणिदया वासमहियाई ॥ १ ॥ तबहेउ चतुत्थाई ४ ६ स्थाना० जाव य छम्मासिओ तवो होइ। छहं सरीरवोच्छेयणट्टया होअणाहारो ॥ २ ॥” इति [ आतको ज्वरादिः राजा सज्ञा- उद्देशः ३ वृत्तिः * तीयाश्चोपसर्गे । ब्रह्मव्रतपालनार्थ प्राणिदया वर्षामहिकादेः ॥ १ ॥ तपोहेतुः चतुर्थादि यावच्च षाण्मासिकं तपो भवति । ॐ षष्ठं शरीरब्युच्छेदनार्थं भवत्यनाहारः ॥ २ ॥ ] अनन्तरं श्रमणस्याहाराग्रहणकारणान्यभिहितानीति श्रमणादेर्जीवस्यानु- ४ प्रमादाः ॥ ३६० ॥ चितकारिण उन्मादस्थानान्याह -
उन्मादाः
[सू०५०१
५०२
हिं ठाणेहिं आया उम्मायं पाडणेजा, तं० अरहंताणमवण्णं वमाणे १ भरतपन्नचस्त धम्मस्स अवनं वदमाणे २ आयरियडवण्झायाणमवन्नं वदमाणे ३ चाम्यन्नस्स संघee अवनं बदमाणे ४ अक्खावेसेण चैव ५ मोहणिज्जरस चैव कम्मस्स उद ६ ( सू० ५०१) छबिहे पमाते पं० [सं० मजपमाए णिपमाते विसयपमाते कसायपमाते जूतपमाते पडिलेहणापमाए (सू० ५०२ )
'छही' त्यादि इदं च सूत्रं पश्ञ्चस्थानक एव व्याख्यातप्रायं, नवरं पतिः स्थानैरात्मा - जीवः उन्मादं उन्मत्ततां प्राप्नुयात्, उन्मादश्च महामिथ्यात्वलक्षणस्तीर्थकरादीनामवर्ण वदतो भवत्येव तीर्थकराद्यवर्णवदनकुपितप्रवचनदेवतातो वा असौ ग्रहणरूपो भवेदिति पाठान्तरेण 'उम्मायपमायन्ति उन्मादः सग्रहत्वं स एव प्रमादः प्रमत्तत्वं आभोगशून्यतोन्मादप्रमादः, अथवोन्मादश्च प्रमादश्च अहितप्रवृत्तिहिताप्रवृत्ती उन्मादप्रमादं प्राप्नुयादिति, 'अबन्नं'ति अवर्ण- २ ॥ ३६० ॥ अश्लाघामवज्ञां वा वदन् व्रजन् वा-कुर्वन्नित्यर्थः, 'धम्मस्स' त्ति श्रुतस्य चारित्रस्य वा, आचार्योपाध्यायानां च चतुर्थ
Educato
For Prasa
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .... आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ६ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~153~