________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [५००] + गाथा
प्रत सूत्रांक [५००]
णानि
गाथा
श्रीस्थाना
स्योसादः, साऽपि ऋजुगतौ पट्स्वेव दिक्षु, तथा आहारः प्रतीतः, सोऽपि षट्स्वेव दिक्षु, एतद्व्यवस्थितप्रदेशावगाढपु-| स्थाना० सालानामेव जीवन स्पर्शनात् स्पृष्टानामेव चाहरणादिति, एवं पदिक्ता यथासम्भवं वृद्ध्यादिष्वष्योति, तथा वृद्धिः शरी-18 देश:३ वृत्तिः
रस्य निवृद्धिः-हानिस्तस्यैव विकुर्वणा-वैक्रियकरणं गतिपर्यायो-मनमात्रं न परलोकगमनरूपः तस्य गत्यामतिग्रहणेन दिशातद्ग
गृहीतत्वादिति, समुद्घातो-वेदनादिकः सप्तविधः कालसंयोगः-समयक्षेत्रमध्ये आदित्यादिप्रकाशसम्बन्धलक्षणः, 'द-12 त्यादि आ॥३५९॥
॥र्शन' सामान्यग्राही बोधः, तच्चेह गुणप्रत्ययावध्यादि प्रत्यक्षरूपं तेनाभिगमो-वस्तुनः परिच्छेदस्ताप्तिर्चा दर्शनाभि-18|| हारानापर गमः, एवं ज्ञानाभिगमोऽपि, जीवाभिगमः-सत्त्वाधिगमो गुणप्रत्ययावध्यादिप्रत्यक्षता, अजीवाभिगमः-पुद्गलास्तिकाया- हारकार
यधिगमः, सोऽपि तथैवेति, 'एवं मिति यथा 'छहिं दिसाहिं जीवाणं गई पवत्तईत्यादिसूत्राण्युक्तानि एवं चतुर्विंशति-12 दण्डकचिन्तायां 'पंचेंदियतिरिक्खजोणियाणं छहिं दिसाहिं गई'त्यादीन्यपि वाच्यानि, तथा मनुष्यसूत्राण्यपि, शेषेषु सू०४९९नारकादिपदेषु षट्सु दिक्षु गत्यादीनां सामस्त्येनासम्भवः, तथाहि-नारकादीनां द्वाविंशतेजींचविशेषाणां नारकदेवेषूसा- ५०० दाभावादधिोदिशोर्विवक्षया गत्यागत्योरभावः, तथा दर्शनज्ञानजीवाजीवाभिगमा गुणप्रत्ययावधिलक्षणप्रत्यक्षरूपा ना सभवन्त्येव तेषां, भवप्रत्ययावधिपक्षे तु नारकज्योतिष्कास्तिर्यगवधयो भवनपतिव्यन्तरा ऊर्ध्वावधयो वैमानिकास्त्वघो-टू ऽषधयः शेषा निरवधय एवेति भावना, "विवक्षाप्रधानानि च प्रायोऽन्यत्रापि सूत्राणी'ति । अनन्तरसूत्रे मनुष्याणामजीवाधिगम उक्त इति मनुष्यप्रत्यासत्या संयतमनुष्याणामाहारग्रहणाग्रहणकारणानि सूत्रद्वयेनाह-छहीं'स्यादि कण्ठ्यं ॥३५९ ॥
१ गुणप्रत्यय एव ग्राह्यो बाच्याच पञ्चेन्द्रियतिबदनराः न च प्रायो भवप्रत्ययो न बाच्याच देवनारका इस्यत्र को नियम इत्याइ विवक्षेत्यादि.
दीप
अनुक्रम [५४४-५४८]
aili
Fit For
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~151~