________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [१], मूलं [३८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थानाअसत्र
५स्थाना. उद्देशः १ वर्णाद्याः
त्तिः
| सुगति
।२९१॥
प्रत सूत्रांक [३८९]
| गैतिहेतवा सू०३९० ३९१
दीप
NCEBCA-SCANCCCCCC0%A5%
स्वदारसन्तोष-आत्मीयकलत्रादन्यत्रेच्छानिवृत्तिरिति, उपलक्षणात् परदारवर्जनमपि ग्राह्य, तथा इच्छाया:-धनादि- विषयाभिलाषस्य परिमाण-नियमनमिच्छापरिमाणं देशतः परिग्रहविरतिरित्यर्थः । इच्छापरिमाणं चेन्द्रियार्थगोचरं श्रेय इतीन्द्रियार्थवक्तव्यतार्थ पंचवन्नेत्यादित्रयोदशसूत्रीमाह
पंचवन्ना पं० सं०-किण्हा नीला लोहिता हालिदा सुकिल्ला १, पंच रसा पं० सं०-तित्ता आप मधुरा २, पंच कामगुणा पं० त०-सदा रूवा गंधा रसा फासा ३, पंचहि ठाणेहिं जीवा सज्जति तं०-सदेहिं जाव फासेहिं ४, एवं रजति ५ मुच्छति ६ गिछति अझोववज्जति ८, पंचहिं ठाणेहिं जीवा विणिघायमावअंति, तं०-सद्देहिं जाव फासेहिं ९ पंच ठाणा अपरिष्णाता जीवाणं अहिताते असुभाते अखमाते अणिस्सेताते अणाणुगामितत्ताते भवति, तं०-सहा जाव फासा १० पंच ठाणा सुपरिनाता जीवाणं हिताते सुभाते जाव आणुगामियत्ताए भवंति, सं०सदा जाव फासा ११, पंच ठाणा अपरिष्णाता जीवाणं दुग्गतिगमणाए भवंति २०-सहा जाव फासा १२, पंच ठाणा परिणाया जीवाणं सुग्गतिगमणाए भवंति तं०-सहा जाव फासा १३ (सू० ३९०) पंचहि ठाणेदि जीवा दोन्गतिं गच्छति, तं०-पाणातिवातेणं जाव परिग्गहेणं, पंचर्हि ठाणेहिं जीवा सोगति गच्छंति, सं०-पाणातिवातवे
रमणेणं जाव परिग्ाहवेरमणं (सू० ३९१) प्रकटा चेयं, नवरं पञ्च वर्णाः १ पश्चैव रसास्तदन्येषां सांयोगिकत्वेनाविवक्षितत्वादिति २, 'कामगुण'त्ति कामस्यमदनाभिलापस्य अभिलापमात्रस्य वा सम्पादका गुणा-धर्माः पुगलानां, काम्यन्त इति कामाः ते च ते गुणाति ||
अनुक्रम [४२३]
॥२९
॥
CAMEducatonini
अणुव्रतस्य विषद-व्याख्या
~15~