________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [१], मूलं [३८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
RSXXX
प्रत सूत्रांक [३८९]
%E5%955
भेदादथवा द्रव्यतो दिव्यमानुषतरश्चभेदात् रूपरूपसहगतभेदाद्वा तत्र रूपाणि-निर्जीवानि प्रतिमारूपाण्युच्यन्ते रूपसहगतानि तु-सजीवानि भूषणविकलानि वा रूपाणि भूषणसहितानि रूपसहगतानीति क्षेत्रतत्रिलोकसम्भवात् काल| तोऽतीतादे राज्यादिसमुत्थाद्वा भावतो रागद्वेषप्रभवात् मिथुनं-स्त्रीपुंसद्वन्द्वं तस्य कर्म मैथुनं तस्माद् विरमणमिति, तथा सर्वस्मात्-कृतादेरथवा द्रव्यतः सर्वद्रव्यविषयात् क्षेत्रतो लोकसम्भवात् कालतोऽतीतादे राज्यादिभवाद्वा भावतो राग-1 द्वेषविषयात् परिगृह्यते-आदीयते परिग्रहणं वा परिग्रहः तस्माद्विरमणमिति ।। व्रतप्रस्तावात् 'पञ्चाणुब्वए'त्याधणुत्र-2 तसूत्र, स्फुटं चेदं, किन्तु अणूनि-लघूनि व्रतानि अणुव्रतानि, लघुत्वं च महाव्रतापेक्षया अल्पविषयत्वादिनेति प्रतीतमेवेति, उक्तं च-"सव्यगय सम्मत्तं सुए चरित्ते ण पज्जवा सब्वे । देसविरई पडुच्चा दोण्हवि पडिसेहणं कुजा ॥१॥" इति [ सर्वद्रव्यपर्यायगतं सम्यक्त्वं श्रुते चारित्रे च सर्वे पर्याया न । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधं कुर्यात्-नसर्वद्रव्याणि न सर्वपर्यवाः ॥१॥] अथवा अनु-महाव्रतकथनस्य पश्चात्तदप्रतिपत्ती यानि व्रतानि कथ्यन्ते तान्यनुव्रतानि,
उक्तं च "जइधम्मस्सऽसमत्थे जुज्जइ तद्देसणंपि साहूणं । तदहिगदोसनिवित्तीफलंति कायाणुकंपट्टा ॥१॥” इति [यतिधसमस्यासामर्थे तद्देशनमपि साधूनां युज्यते तदधिकदोषनिवृत्तिफलत्वारकायानुकंपार्थं ॥१॥] अथवा सर्वविरतापेक्षया
अणोः-लघोगुणिनो व्रतान्यणुव्रतानीति, स्थूला-द्वीन्द्रियादयः सत्त्वाः, स्थूलत्वं चैषां सकललौकिकानां जीवत्वप्र| सिद्धेः, स्थूलविषयत्वात् स्थूलः तस्मात् प्राणातिपातात् । तथा स्थूल:-परिस्थूल-वस्तुविषयोऽतिदुष्टविवक्षासमुद्भवास्तस्मात् मृषावादात् तथा परिस्थूरवस्तुविषयं चौयारोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूल तस्माददत्तादानात् तथा
दीप
अनुक्रम [४२३]
SAMEaucatinidi
महाव्रतस्य विषद-व्याख्या:, अणुव्रतस्य विषद-व्याख्या
~14~