________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [१], मूलं [३९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [३९१]
दीप अनुक्रम [४२५]
25%%%C45152515%25450
वा कामगुणा इति । 'पंचहिं ठाणेहि ति पचासु पञ्चभिर्वा (इन्द्रियः) स्थानेषु-रागाद्याश्रयेषु तैर्वा सह सज्यन्ते-सङ्ग। सम्बन्धं कुर्वन्तीति ५, 'एवं'मिति पञ्चस्वेव स्थानेषु रज्यन्ते-सङ्गकारणं राग यान्तीति ५ मूच्छन्ति-तदोषानवलोक-11 नेन मोहमचेतनत्वमिव यान्ति संरक्षणानुबन्धवन्तो वा भवन्तीति ६, गृध्यन्ति-प्राप्तस्यासन्तोषेणाप्राप्तस्यापरापरस्याकाङ्कावन्तो भवन्तीति ७, अध्युपपद्यन्ते-तदेकचित्ता भवन्तीति तदर्जनाय वाऽऽधिक्येनोपपद्यन्ते-उपपन्ना घटमाना भवन्तीति ८, विनिघात-मरणं मृगादिवत् संसारं वाऽऽपद्यन्ते-प्रामुवन्तीति, आह च-"रक्तः शब्दे हरिणः स्पर्श नागो रसे च वारिचरः । कृपणपतको रूपे भुजगो गन्धे ननु विनष्टः॥ १ ॥ पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु रक्तः प्रयाति भस्मान्ततां मूढः॥२॥ इति । 'अपरिन्नायत्ति अपरिज्ञया स्वरूपतोऽपरिज्ञातानि-अनवगतानि अप्रत्याख्यानपरिज्ञया या प्रत्याख्यातानि अहिताय-अपायाय अशुभाय-अपुण्यवन्धाय असुखाय वा अक्षमाय-अनुचितत्वाय असमर्थत्वाय वा अनिःश्रेयसाय-अकल्याणायामोक्षाय वा यदुपकारि सत्कालान्तरमनुयाति तदनुगामिकं तत्प्रतिषेधोऽननुगामिकं तद्धावस्तत्त्वं तस्मै अननुगामिकत्वाय भवन्ति १० द्वितीय विपर्ययसूत्र ११, उत्त
रसूत्रद्वयेन तु एतदेवाहितहितादि व्यजितमस्ति, दुर्गतिगमनाय-नारकादिभवप्राप्तये सुगतिगमनाय-सियादिप्राप्तये 8| इति १२-१३ । दुर्गतिसुगत्योः कारणान्तरप्रतिपादनसूत्रे सुगमे इति । इह संवरतपसी मोक्षहेतू, तत्रानन्तरमाश्रवनिरोधलक्षणः संवर उक्तोऽधुना तपोभेदारिमकाः प्रतिमा आह
पंचपडिमातो पं० सं०-भरा सुभदा महाभरा सब्बतोभद्दा भदुत्तरपडिमा (सू०३९२) पंच थावरकाया पं० सं०
CAMEucaton
~16