________________
आगम
(०३)
प्रत
सूत्रांक
[४९८ ]
गाथा
||||
दीप
अनुक्रम
[५४९
५४३]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [६], उद्देशक [-],
मूलं [ ४९८ ] + गाथा - १
श्रीस्थाना
ङ्गसूत्र
॥ ३५८ ॥
क्षान्त्यै वा 'अनिःश्रेयसाय' अकल्याणाय 'अननुगामिकत्वाय' अशुभानुबन्धाय भवन्ति, मानकारणतयैहिकामुष्मिका- ४ ६ स्थाना० पायजनकत्वादिति, 'पर्यायो' जन्मकालः प्रव्रज्याकालो वा, स च महानेव मानकारणं भवतीति महानिति विशेषणं उद्देशः ३ वृति: ४ द्रष्टव्यं, अथवा गृहस्थापेक्षया अल्पोऽपि प्रव्रज्यापर्यायी मानहेतुरेवेति, तत्र जन्मपर्यायो महानहिताय, यथा बाहुब- ४ आत्मानालिनः, एवमन्येऽपि यथासम्भवं वाच्याः, नवरं 'परियाले त्ति परिवारः शिष्यादिः 'श्रुतं' पूर्वगतादि, उक्तं च- “जह से त्मवन्तौ जह बहुस्सुओ संमओ य सीसगणसंपरिवुडो य । अविणिच्छिओ य समए तह तह सिद्धंतपडिणीओ ॥ १ ॥” इति जातिकु[यथा यथा बहुश्रुतः संमतश्च शिष्यगणसंपरिवृतश्च । अविनिश्चितश्च समये तथा तथा सिद्धान्तप्रत्यनीकः ॥ १ ॥] ४ लायः लो| तपः-अनशनादि लाभोऽनादीनां पूजा-स्तवादिरूपा तत्पूर्वकः सरकारो - वस्त्राभ्यर्चनं पूजायां वा आदरः पूजासत्कार इति । जातिः - मातृकः पक्षः तथा आर्या:-अपापा निर्दोषा जात्यार्याः विशुद्धमातृका इत्यर्थः, अंबट्ठेत्याद्यनुष्टुप्प्रतिकृतिः, षडप्येता इभ्यजातय इति, इभमर्हन्तीतीभ्याः, यद्रव्यस्तूपान्तरित उच्छ्रितकदलिकादण्डो हस्ती न दृश्यते ते इभ्या इति श्रुतिः, तेषां जातय इभ्यजातयस्ता एता इति, कुलं पैतृकः पक्षः, उम्रा आदिराजेनारक्षकत्वेन ये व्यवस्थापितास्तद्वंश्याश्च ये तु गुरुत्वेन ते भोगास्तद्वंश्याश्च ये तु वयस्यतयाऽऽचरितास्ते राजन्यास्तद्वंश्याश्च इक्ष्वाकवः प्रथमप्रजापतिवं| राजाः ज्ञाताः कुरवश्च महावीरशान्ति जिनपूर्वजाः, अथवैते लोकरूढितो ज्ञेयाः । इयं च जातिकुलार्यादिका लोकस्थितिरिति लोकस्थितिप्रत्यासत्त्या तामेवाह - 'छन्विहेत्यादि, इदं पूर्वमेव व्याख्यातं, नवरमजीवा - औदारिका दिपुद्गलास्ते | जीवेषु प्रतिष्ठिताः- आश्रिताः, इदं चानवधारणं बोद्धव्यं, जीवविरहेणापि बहुतराणामजीवानामवस्थानात् पृथिवीविरह
कस्थितिः सू० ४९६४९८
For Prasa
॥ ३५८ ॥
~149~
anithay.org
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ६ समीपे यत् उद्देशः ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते