________________
आगम
(०३)
प्रत
सूत्रांक
[४९५ ]
दीप
अनुक्रम
[ ५३८ ]
Education)
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) उद्देशक [-], मूलं [ ४९५]
स्थान [६],
णोकप्रमाणव्यभिचारि यत्पुनः शेषं तद्यथोक्तप्रमाणे तत्कुब्जमिति, 'वामण'सि मडहकोष्ठं यत्र हि पाणिपादशिरोमीचं यथोक्तप्रमाणोपेतं यत्पुनः शेषं कोष्ठं तन्मदर्भ-न्यूनाधिकप्रमाणं तद्वामनं, 'हुंडे'ति सर्वत्रासंस्थितं यस्य हि प्रायेणैको|ऽप्यवयवः शरीरलक्षणोक्तप्रमाणेन न संवदति तत्सर्वत्रासंस्थितं हुंडमिति, उक्तं च- "तुलं १ वित्थरबहुलं २ उस्सेहवहुलं च ३ मडहको च ४ । हेट्ठिलकायमडहं ५ सम्वत्थासंठियं हुंडं ॥ १ ॥” इति, [तुल्यं १ विस्तारबहुले २ उत्सेधनहुलं ३ मडभकोष्ठं च ४ अधस्तनकायमडभं ५ सर्वत्रासंस्थितं हुंडं ६ ॥ १॥ ] इह गाथायां सूत्रो कक्रमापेक्षया चतुर्थपञ्चमयोर्व्यत्ययो दृश्यत इति ।
छठाणा अणत्तवओ अहिताते असुभाते अखमाते अनीसेसाए अणाणुगामियत्ताते भवति, तं० परिवाते परिताले सुते तवे लाभे पूतासकारे, छट्टाणा अन्तवतो दिवाते जाव आणुगामियत्ताते भवंति तं परिता परिताले जाव पूतासारे (सू ४९६) छबिदा जाइआरिया मणुस्सा पं० [सं० अंबट्टा य करूंदा य, वेदेहा वेदिगाविता । हरिता चुंचुणा वेव, छप्पेता इन्भजातिओ ॥ १ ॥ छविधा कुलारिता मणुस्सा पं० सं० डग्गा भोगा राइना इक्खाया जाता कोरख्वा (सूत्रं ४९७ ) छबिधा लोगट्टिती पं० सं० आगासपतिठिते वाए वायपतिट्ठिए उदही उदधिपतिद्विता पुढवी पुढविपट्टिया तसा थावरा पाणा अजीवा जीवपट्टिया जीवा कम्मपतिडिया (सू० ४९८ ) 'अणत्तवओ'त्ति अकषायो ह्यात्मा आत्मा भवति स्वस्वरूपावस्थितत्वात्तद्वान्न भवति यः सोऽनात्मवान् सकपाय इत्यर्थः, तस्य 'अहिताय' अपथ्याय 'अशुभाय पापाय असुखाय वा दुःखाय 'अक्षमाय' असङ्गतत्वाय अ
Far Portal & Privas Use Only
anthray org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~148~