________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [४९५]
प्रत
सूत्रांक
[४९५]]
दीप अनुक्रम [५३८]
श्रीस्थाना-6 मस्थि भवति तदनऋषभनाराचं प्रथम, यत्र तु कीलिका नास्ति तद् ऋषभनाराचं द्वितीयं, यत्र तूभयोमर्कटबन्ध एवं स्थाना०
तनाराचं तृतीय, यत्र त्वेकतो मर्कटबन्धो द्वितीयपाधं कीलिका तदर्द्धनाराचं चतुर्थ, कीलिकाविद्धास्थिद्वयसश्चितंउद्देशः ३ वृत्तिः कीलिकाख्यं पञ्चम, अस्थिद्वयपर्यन्तस्पर्शनलक्षणां सेवामा सेवामागतमिति सेवाः षष्ठ, शक्तिविशेषपक्षे खेवंविधदा-18 मनष्या
देरिव दृढत्वं संहननमिति, इह गाधे-"वजरिसभनारायं पढम बीयं च रिसभनारायं । नाराय अद्धनाराय कीलिया । ॥ ३५७॥
तहय छेवढे ॥ १॥ रिसहो य होइ पट्टो वजं पुण खीलियं वियाणाहि । उभओ मकडबंध नारायं तं बियाणाहि ॥२॥"IIद्धिमन्त
वज्रषभनाराचं प्रथम द्वितीयं च ऋषभनाराचं नाराचमर्द्धनाराचं कीलिका तथा सेवाः च ॥१॥ ऋषभो भवति उत्सर्पिणी. लाच पट्टा वर्ग पुनः कीलिकां विजानीहि उभयतो मर्कटबन्धं नाराचं विजानीहि तत् ॥२॥] संस्थानं-शरीराकृतिरवय- | सुषमसुष
वरचनामिका, तत्र समा:-शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत् समचतुरस्र, अनिस्त्विह चतुर्दि- मानरोविभागोपलक्षिताः शरीरावयवास्ततश्च सर्वेऽप्यषयवाः शरीरलक्षणोकप्रमाणाव्यभिचारिणो यस्य न तु न्यूनाधिकप्रमा-3 | चत्वायुषी णास्तत्तुल्यं समचतुरनं, तथा न्यग्रोधवपरिमण्डलं न्यग्रोधपरिमण्डलं, यथा न्यग्रोध उपरि सम्पूर्णावयवः अधस्तनभागे | संहननं पुनर्न तथा तथेदमपि नाभेरुपरि विस्तरबहुलं शरीरलक्षणोक्तप्रमाणभाग अधस्तु हीनाधिकप्रमाणमिति, तथा 'सादी'ति | संस्थान आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते तेनादिना शरीरलक्षणोक्तप्रमाणभाजा सह वत्तेते यत्तत् सादि, स-नहसू०४९०वमेव हि शरीरमविशिष्टेनादिना सह वर्सत इति विशेषणान्यथानुपपत्तेरिह विशिष्टता लभ्यते, अतः सादि-उत्सेधबहुलं | परिपूर्णोत्सेधमित्यर्थः, 'खुजेत्ति अधस्तनकायमड, इहाधस्तनकायशब्देन पादपाणिशिरोग्रीवमुच्यते तदू यत्र शरीरलक्ष
॥३५७
SAMACAREASAX
४९५
सघबहुला
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~147~