________________
आगम
(०३)
प्रत सूत्रांक
[ ४९१]
दीप
अनुक्रम
[५३४]
Educati
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [६],
उद्देशक [-],
मूलं [४९१]
)
४९१) छब्बा ओसप्पिणी पं० तं० सुसमसुसमा जाब दूसमदूसमा, छव्विहा ओसप्पिणी पं० तं० - दुस्समदुसमा जब सुसमसुसमा ( सू० ४९२ जंबुद्दीवे २ भरहेश्वरसु वासेसु सीताए उस्सप्पिणीते सुसममुसमाते समाए मणुया छच धणुसहस्सा उड़मुबत्तेणं हुत्या, छच अपलिओ माई परमाउं पालयित्था १, जंबुद्दीचे २ भरदेवतेसु वासे इमी ओसपिणी सुसमसुसमाते समाए एवं चैव २, जंयू० भरहेखते आगमेस्साते उस्सप्पिणीते सुसम सुसमा समाए एवं चेत्र जाव छन्द अद्धपलिओवमाई परमाउं पालतिस्संति ३, जंबुद्दीवे २ देवकुरुउत्तरकुरासु मणुया छ्धणुस्सहस्साइं उट्टं उञ्चत्तेणं पं० छच्च अद्धपलिओ माई परमाउं पार्लेति ४, एवं घायइसंडदीवपुरच्छिमद्धे चत्तारि आलावगा जाव पुक्खरवरदीवडपथच्छिमद्धे चत्तारि आलायगा (सू० ४९३ ) छविहे संघयणे पं० [सं० तिरोभणारातसंघयणे उसमणारायसंघयणे नारायसंघयणे अद्धनारायसंघयणे खीलितासंघयणे छेवट्टसंघयणे ( सू० ४९४ ) छविहे संठाणे पं० [सं० समचरंसे णग्गोहपरिमंडले साती खुजे बामणे हुंडे ( सू० ४९५ )
गतार्थं चैतत्, नवरं 'अहवा छब्बिहे'त्यत्र सम्मूर्च्छनजमनुष्यास्त्रिविधाः कर्म्मभूमिजादिभेदेन, तथा गर्भव्युत्क्रातिकास्त्रिधा तथैवेति षोढा । 'चारण'ति जङ्घाचारणा विद्याचारणाश्च, विद्याधरा-वैताढ्यादिवासिनः । 'छच्चघणुसहस्साई ति त्रीन् क्रोशानित्यर्थः, 'छच अद्धपलिओ माई'ति त्रीणि पल्योपभानीत्यर्थः । संहननं-अस्थिसञ्चयः, वक्ष्यमाणोपमानोप मेयः शक्तिविशेष इत्यन्ये, तत्र वज्रं कीलिका ऋषभः परिवेष्टनपट्टः नाराचः - उभयतो मर्कटबन्धः, यत्र द्वयोरस्नोरुभयतोमर्कटबन्धेन बद्धयोः पट्टाकृतिना तृत्तीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रितयभेदि कीलिकाकारं वज्रनामक
Far Far & Fran
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.... आगमसूत्र [०३], अंग सूत्र [०३]
~146~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः