________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [४८९]
श्रीस्थानागसूत्रवृत्तिः
प्रत
॥३५६॥
सूत्रांक [४८९]
दीप अनुक्रम [५३२]
रणत्वात् करणस्य चेन्द्रियत्वात् तन्त्रान्तररूच्या वा मनस इन्द्रियत्वात् तद्विषयस्येन्द्रियार्थत्वेन षडिन्द्रियार्था इत्युक्त, ६ स्थाना० तत्र श्रोत्रेन्द्रियादीनामा-विषयाः शब्दादयः, 'नोइंदियत्यत्ति औदारिकादित्वार्थपरिच्छेदकत्वलक्षणधर्मद्वयोपेतमिन्द्रियं तस्यौदारिकादित्वधर्मलक्षणदेशनिषेधात् नोइन्द्रिय-मनः सादृश्यार्थत्वाद्वा नोशब्दस्यार्थपरिच्छेदकत्वेनेन्द्रि- मनुष्या याणां सदृशमिति तत्सहचरमिति वा नोइन्द्रिय-मनस्तस्या?-विषयो जीवादिः नोइन्द्रियार्थ इति । श्रोत्रेन्द्रियद्वारेणी |ऋयन
मनोज्ञशब्दश्रवणतो यत्सात-सुखं तच्छोडेन्द्रियसातमेवं शेषाण्यपि, तथा यदिष्टचिन्तनतस्तन्नोइन्द्रियसातमिति । आ-लद्धिमन्त मालोचनाई यद् गुरुनिवेदनया शुद्ध्यति, प्रतिक्रमणाई यत् मिथ्यादुष्कृतेन, तदुभयाह यदालोचनामिथ्यादुष्कृताभ्यो, विवे-काउत्सापणी
काह यसरिष्ठापिते आधाकर्मादी शुद्ध्यति, व्युत्साह यत्कायचेष्टानिरोधतः, तपोऽई यन्निर्विकृतिकादिना तपसेति । प्राय- सुषमसुषश्चित्तस्य च मनुष्या एवं बोढार इति मनुष्याधिकारवत् 'छविहा मणुस्सा' इत्यादिसूत्रादारभ्य आ लोकस्थितिसूत्रात्दा
मानरोप्रकरणमाह
चत्वायुषी छव्यिहा मणुस्सगा पं० तं०-अंदीवगा धायइसंडदीवपुरच्छिमद्धगा धाततिसंडदीवपश्चत्थिमद्धगा पुक्खरवरदीवड़पुर
संहननं त्थिगद्धगा पुक्खरवरदीवड़पञ्चस्थिमजगा अंतरदीवगा, अहबा छबिहा मणुस्सा पं० सं०-समुच्छिममणुस्सा ३---
संस्थान म्मभूमगा १ अकम्मभूमगा २ अंतरपीवगा ३ गम्भवतिअमणुस्सा ३-कम्मभूमिगा १ अकम्मभूमिगा २ अंतदीवगा
सू०४९०.
४९५ ३ (सू० ४९०) छविहा इडीमंता मणुस्सा पं० सं०-अरहता चक्कवडी बलदेवा वासुदेवा चारणा विजाहरा । छ. विहा अणिडीमंता मणुस्सा पं० सं०-हेमवंतगा हेरन्नवंतगा हरिवंसगा रम्मगवंसगा कुरुवासिणो अंतरदीवगा (सू० ॥३५६॥
CamEauratonintimational
File For
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~145~