________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [६], उद्देशक [-], मूलं [४८९]
X
प्रत सूत्रांक [४८९]
दीप अनुक्रम [५३२]
SIT सुरलोकश्री सुलभा रनाकरमेखला मही सुलभा । निर्वृतिसुखजनितरुचिः जिनवचन श्रुतिर्जगति दुर्लभा ॥१॥]
श्रुतस्य वा श्रद्धानता दुर्लभा, उक्तं च-"आहच्च सवर्ण लढे, सद्धा परमवुलहा । सोचा नेआउयं मग्ग, बहवे परि|भस्सह ॥१॥"कदाचिच्छ्रवणं लब्ध्वा श्रद्धा परमदुलेभा । यतः बहवो भ्यायोपपन्नं मार्ग श्रुत्वाऽपि परिभ्रश्यन्ति || 6॥१॥] तथा श्रद्धितस्य वा सामान्येन प्रतीतस्य वोपपत्तिभिरथवा प्रीतिकस्य-स्वविषये उत्पादितप्रीतेः रोचितस्य वा-|
चिकीर्पितस्य सम्यग् यथावत् कायेन-शरीरेण न मनोरथमात्रेणाविरतवत् स्पर्शनता-स्पर्शनमिति, यदाह-"धर्मIIपिहु सद्दईतया, दुहहया कारण फासया । इह कामगुणेसु मुच्छिया, समय गोयम! मा पमायए ॥१॥" इति,[धर्म ||
तु श्रद्दधतां दुर्लभा ततः कायेन सर्शनता । संसारे कामगुणेषु मूच्छितानां तन्मा समयमपि प्रमायेः गौतम || ॥१॥] मनुष्यभवादीनां च दुर्लभत्वं प्रमादादिप्रसक्तप्राणिनामेव न सर्वेषामिति, यतो मनुष्यभवमाश्रित्याभिहितम् |
-"एयं पुण एवं खलु अन्नाणपमायदोसओ नेयं । जं दीहा कायठिई भणिया एगिदियाईणं ॥१॥ एसा य असइहै दोसासेषणओ धम्मवजचित्ताणं । ता धम्मे जइयवं सम्म सइ धीरपुरिसेहिं ॥२॥" ति, [एतत् पुनरेवं खलु अस
कृत्प्रमाददोषतो ज्ञेयं । यद्दीर्घा कायस्थितिभणितैकेन्द्रियादीनां ॥१॥ एषा चासकृदोषासेवनतो धर्मवर्जितचितानां । तत् धर्मे यतितव्यं सम्यक् सदा धीरपुरुषैः॥२॥] मानुषत्वादीनि च सुलभानि दुर्लभानि च भवन्तीन्द्रि
यार्थानां संवरे असंवरे च सति, तयोश्च सतो सातासाते स्तस्तत्क्षयश्च प्रायश्चित्ताद् भवतीतीन्द्रियानिन्द्रियसंवरा-|| स्था०६० संवरौ सातासाते प्रायश्चित्तं च प्ररूपयन् सूत्रपट्टमाह-सुगमञ्चेदं, नवरं 'छ इंदियत्यत्ति मनस आन्तरकरणत्वेन के
***
CAAAAAA NCANAACtk
CHEX
Eco
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~144~