SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [४८५] प्रत सूत्रांक [४८५] दीप अनुक्रम [५२८] श्रीस्थाना- वलिपमत्तस्स धम्मस्स सवणता ४ मुयस्स वा सदहणता ५ सदहितस्स वा पतितस्स वा रोइतरस वा सम्मं कारणं स्थाना नसूत्र फासणया ६ (सू०४८५)छ इंदियत्था पं० सं०-सोइंवियत्थे जाच फासिवियत्ये नोइंदियत्ये (सू०४८६) छ- उद्देशः३ वृत्तिः बिहे संवरे पं० सं०-सोतिदियसंवरे जाव फासिंदिवसंवरे णोइंदितसंवरे, छविहे असंवरे ५००-सोइंदिअअ दुर्लभानि संवरे जाव फासिंवितअसंवरे णोइंदितअसंवरे (सू०४८७) छविहे साते पं० त०-सोइंदियसाते जाव मोइदिय- | इन्द्रिया॥३५५॥ साते, छबिहे असाते पं० सं०-सोतिदितअसाते जाव नोइंवित्तअसाते (सू०४८८) छबिहे पायरिहत्ते पं० तं० ः संव-आलोषणारिहे पडिकमणारिहे तदुभवारि विवेगारिहे विउस्सग्गारिहे तवारिहे (सू०४८९) | रासंवरौ 'छट्ठाणाईत्यादि, षट् स्थानानि-पट् वस्तूनि सर्वजीवानां 'नो' नैव 'सुलभानि'.सुप्रापाणि भवन्ति, कृच्छलभ्यानी- | सातासाते *त्यों, न पुनरलभ्यानि, केषाश्चिज्जीवानां तल्लाभोपलम्भादिति, तद्यथा-मानुष्यको-मनुष्यसम्बन्धी भवो-जन्म स नो प्रायश्चित्तं सुलभ इति प्रक्रमः, आह च-"ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविधष्टम् । मानुष्यं खद्योतकतडिलतावि- सू०४८५दालसितप्रतिमम् ॥१॥" इति, एवमार्य क्षेत्रे-अर्द्धपडिंशतिजनपदरूपे जन्म-उत्पत्तिः, इहाप्युक्तम्-'सत्यपि च मानु-1|| ४८९ भापत्वे दुर्लभतरमार्यभूमिसम्भवनम् । यस्मिन् धर्माचरणप्रवणत्वं प्राप्नुयात् प्राणी ॥१॥" इति, तथा सुकुले-इक्ष्वाका-II दिके प्रत्यायाति:-जन्म नो सुलभमिति, अत्राभिहितम्-"आर्यक्षेत्रोत्पत्ती सत्यामपि सत्कुलं न सुलभं स्यात् । सार-131 दाणगुणमणीनां पात्रं प्राणी भवति यत्र ॥१॥” इति, तथा केवलिप्रज्ञप्तस्य धर्मस्य श्रवणता दुर्लभा, यतोऽवाचि-6॥३५५॥ "सुलभा सुरलोयसिरी रयणायरमेहला मही सुलहा । निव्वुइसुहजणियरुई जिणवयणसुई जए दुलहा ॥१॥" इति, SAPNA Janummary: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते ~143~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy